यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रिच् [udric], (chiefly used in pass.)

To excel, surpass (with abl.); ममैवोद्रिच्यते जन्म ... तव जन्मनः Mb.

To increase, exceed, preponderate. उत् सहस्राद् रिरिचे कृष्टिषु श्रवः Rv.1.12.7.

To abound in.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्रिच्/ उद्- Pass. -रिच्यते( pf. -रिरिचेRV. )to be prominent , stand out , exceed , excel , preponderate RV. i , 102 , 7 ; vii , 32 , 12 ; to increase , abound in:Caus. -रेचयति, to enhance , cause to increase Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=उद्रिच्&oldid=235429" इत्यस्माद् प्रतिप्राप्तम्