यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मदः, त्रि, (उद्गतो मदो यस्य ।) उन्माद- युक्तः । उद्गतमदः । तत्पर्य्यायः । उन्मदिष्णुः २ । इत्यमरः ॥ (“उदीरयामासुरिवोन्मदानाम्” ॥ इति रघुः । २ । ९ । तथा, माघे ६ । २९ ॥ “मधुकराङ्गनया मुहुरुन्मद- ध्वनिभृता निभृताक्षरमुज्जगे” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद¦ पु॰ उद्गतोमदोमत्तताऽस्य प्रा॰ ब॰ गतलोपः। [Page1192-a+ 38]

१ उद्गतमदे।
“उन्मदमृगमदरभसवशंवदनवदलमालतमाले” जयदेवः
“उदीरयामासुरिवोन्मदानाम्” रघुः
“अथोर्स्मि-लोलोन्मदराजहंसे” रघुः।

३ ब॰।

२ उद्गतमदसाधने
“मधु-कराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद¦ mfn. (-दः-दा-दं)
1. Mad, furious, extravagant, intoxicated. m. (-दः) Insanity, either morbid or as the effect of temporary excitement, intoxication, extacy. E. उत् very, मद् to be mad, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद [unmada], a.

Intoxicated, drunk; उदीरयामासुरिवोन्मदानाम् R.2.9,16.54.

Mad, furious, extravagant; Śi.1. 4; उन्मदसारसारवः 12.44,77;16.59.

Causing intoxication, intoxicating; मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षर- मुज्जगे Śi.6.2.

दः Insanity.

Intoxication, ecstacy; कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः Bhāg.1.9.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मद/ उन्-मद mfn. mad , furious

उन्मद/ उन्-मद mfn. extravagant

उन्मद/ उन्-मद mfn. drunk , intoxicated Pan5cat. Katha1s. Ragh. Prab. etc.

उन्मद/ उन्-मद mfn. causing madness , intoxicating S3is3. vi , 20

उन्मद/ उन्-मद m. insanity , intoxication W.

"https://sa.wiktionary.org/w/index.php?title=उन्मद&oldid=492773" इत्यस्माद् प्रतिप्राप्तम्