यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरणम्, क्ली, (उप + कृ + ल्युट् ।) प्रधानाङ्गी- भूतोपकारकद्रव्यम् । नृपादीनां छत्रचामरादि । तत्पर्य्यायः । परिच्छदः २ परिवर्हः ३ तन्त्रम् ४ । इति हेमचन्द्रः ॥ भोजनादौ व्यञ्जनादि ॥ यथा । “तस्मादन्नं प्रधानं पूपादिकन्तु उपकरणत्वेन शक्तानामावश्यकम्” । इति श्राद्धतत्त्वम् ॥ पूजादौ नैवेद्यादि । मृगबन्धनादौ जालादि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरण¦ न॰ उपक्रियतेऽनेन उप--कृ--ल्युट्।

१ प्रधानसाधकेऽङ्गे यथान्नभोजनादौ व्यञ्जनादि, शयने खट्वादि, स्ना-नेऽनुलेपनादि, पूजायां पुष्पादि यागे पश्वादि।
“यश्चवेश्म शुभं दद्यात् सर्वोपकरणान्वितम्” शु॰ त॰ नन्दिपु॰।
“भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्” या॰ स्मृ॰।

२ नृपादीनां छत्रचामरादिपरिच्छेदे च। उपगतः करणम्अत्या॰ स॰।

३ इन्द्रियानुगते त्रि॰ विभक्ष्यर्थे सामीप्येवाऽव्ययी॰।

३ करणे इत्यर्थे

४ इन्द्रियसामीप्ये च अव्य॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरण¦ n. (-णं)
1. Apparatus, paraphernalia, as the vessels and offer- ings at a sacrifice.
2. Implements, machines.
3. The insignia of royalty.
4. Sauces, condiments.
5. Helping, assisting.
6. Object of art or science, fabricating, composing, &c.
7. Means of subsistence, any thing supporting life. E. उप implying command or help, कृ to make, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरणम् [upakaraṇam], 1 Doing service or favour, helping, assisting.

Material, implement, instrument, means; यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् Bṛi. Up.2.4.2.; स्वेषूपकरणेषु U.5; ˚द्रव्यम् Mk.3; उपकरणीभावमायाति U.3.3 serve as helping instruments, or assistants; परोप- कारोपकरणं शरीरम् K.27; so स्नान˚ bathing materials; Pt.1; व्यायाम˚ athletic materials; आत्मा परोपकरणीकृतः H.2.24; K.8,12,198,24; Y.2.276, Ms.9.27.

An engine, machine, apparatus, paraphernalia (in general).

Means of subsistence, anything supporting life.

A means or expedient; कर्म˚, वेद˚, यज्ञ˚ &c.

Fabricating, composing, elaborating.

The insignia of royalty.

The attendants of a king.-Comp. -अर्थ a. Suitable, requisite.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकरण/ उप-करण etc. See. उप-1. कृ.

उपकरण/ उप-करण n. the act of doing anything for another , doing a service or favour , helping , assisting , benefiting Pan5cat. Sa1h. Subh. etc.

उपकरण/ उप-करण n. instrument , implement , machine , engine , apparatus , paraphernalia (as the vessels at a sacrifice etc. ) Ka1tyS3r. S3a1n3khGr2. Ya1jn5. Mn. etc.

उपकरण/ उप-करण n. anything added over and above , contribution , expedient

उपकरण/ उप-करण n. means of subsistence , anything supporting life

उपकरण/ उप-करण n. any object of art or science

उपकरण/ उप-करण n. anything fabricated Mn. Sus3r. Katha1s. Car. etc.

उपकरण/ उप-करण n. the insignia of royalty W.

उपकरण/ उप-करण n. the attendants of a king L.

"https://sa.wiktionary.org/w/index.php?title=उपकरण&oldid=236718" इत्यस्माद् प्रतिप्राप्तम्