यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारः, पुं, (उप + कृ + घञ् ।) उपकृतिः । (“उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः” । इति माघः । २ । ३७ ॥ “कृतोपकारेव रतिर्बभूव” । इति कुमारे । ३ । ७३ ॥) विकीर्णपुष्पादिः । इति हेमचन्द्रो मेदिनी च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकार¦ पु॰ उप + कृ--भावे घञ्। प्रधानस्यानुगुण्यसंपादने,उपकृतौ
“उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः” माघः।
“कृतोपकारेव रतिर्वभूव” कुमा॰
“उपकारोमहां-स्तात कृतोऽयं मम खेचरैः” भा॰ व॰

१५

० अ॰। तस्योपकार्य्यारचितोपका(चा)रा” रघुः। उपकारश्च सहकारिभिःकारणस्य कार्य्योत्पादनार्थमानुगुण्यभेदः यथा दर्शादियागस्यप्रधानापूर्ब्बसाधनेऽङ्गादीनां प्रयाजादीनां कलिकापूर्ब्बसा-धनद्वारा तदानुगुण्यम्। स च वौद्धैः कुर्व्वद्रूपतारूपस्यवीजादेरुच्छुनत्वस्य सम्पादनरूपातिशयाधानमुच्यते सर्व्व॰दर्श॰।
“तथाहि सहकारिभिः सलिलपवनादिभिःपदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकम-भ्युपेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत्। वीज-ञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्व्व-दोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येतः तस्मादति-शयार्थमपेक्षमाणैः सहकारिभिरतिशयान्तरमाधेयं वीजे,तस्मिन्नप्युपकारे पूर्व्वन्यायेन सहकारिसापेक्षस्य वीजस्य जन-कत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यव-[Page1197-b+ 38] स्थिता। अथोपकारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनि-रपेक्षं कार्य्यं जनयति तत्सापेक्षो वा। प्रथमे वीजादेरहे-तुत्वमापतेत्। द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारेअतिशय आधेयः एवं तत्र तत्रापीति वीजादिजन्याति-शयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्या स्थिराभवेत्। एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्म्मिण्युपका-रान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशयपरम्प-रापात इति तृतीयानवस्था दुरवस्था स्यात्। अथ भावाद-भिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हिप्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्मा-कुर्व्वद्रूपादिपदवेदनीयो जायत इति फलितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकार¦ m. (-रः)
1. Favour, protection, help, assistance.
2. Use, ad- vantage.
3. A flower, &c. full blown.
4. Garlands suspended, at gateways, as an embellishment on festivals. E. उप near or over, कृ to make, घञ् aff. [Page125-b+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकारः [upakārḥ], 1 Service, help, assistance, favour, kindness, obligation (opp. अपकार); अशक्यो द्रव्यपदार्थिकेन द्रव्यस्य गुणकृत उपकारः प्रतिज्ञातुम् Mbh. on P.II.1.1. उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः Śi.2.37; शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः Ku.2.4,3.73; Y.3.284; Pt.1.22; उपकारे वृत् to be of service or useful (to another);

Preparation.

Ornament, decoration.

Particularly, flowers, garlands &c. suspended at gate-ways as embellishments on festive occasions.

री A royal tent, palace.

Caravansera.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपकार/ उप-कार etc. See. उप-1. कृ.

उपकार/ उप-कार m. help , assistance , benefit , service , favour

उपकार/ उप-कार m. use , advantage MBh. Ya1jn5. Hit. Vikr. etc.

उपकार/ उप-कार m. ( उपकारे-वृत्, to be of service to another R. )

उपकार/ उप-कार m. preparation , ornament , decoration , embellishment (as garlands suspended at gateways on festivals , flowers etc. ) Sus3r. L.

"https://sa.wiktionary.org/w/index.php?title=उपकार&oldid=492819" इत्यस्माद् प्रतिप्राप्तम्