यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा, स्त्री, (उपज्ञायते । ज्ञा अवबोधने । आत- श्चोपसर्गे इति कर्म्मणि अङ् ।) आद्यज्ञानम् । इत्यमरः ॥ तत्तु विनोपदेशेन प्रथमज्ञानम् । यथा बाल्मीकेः श्लोकनिर्म्माणे ज्ञानम् ॥ (“अथ प्राचेतसोपज्ञं रामायणमितस्ततः” ॥ इति रघुः १५ । ६३ ॥ “लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः” इति मल्लिनाथटीका- मुखम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा स्त्री।

आद्यज्ञानम्

समानार्थक:उपज्ञा

2।7।13।1।1

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

 : ज्ञात्वा_प्रथमारम्भः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा¦ स्त्री उप + ज्ञा--कर्म्मणि अङ्। विनोपदेशेन स्वयमु-द्भाव्ये

१ प्रथमं ज्ञायमाने। उपज्ञाशब्दस्य तु तदादित्वविवक्षायाम् उत्तरपदस्थस्य तत्पुरुषे क्लीवता।
“पाणि-न्युपज्ञं व्याकरणम्” सि॰ कौ॰।
“अथ प्राचेतसोपज्ञंरामायणमितस्ततः” रघुः।
“केकय्युपज्ञं वत वह्वनर्थम्”। भट्टिः भावे अङ्।

२ आद्यज्ञाने तत्पुरुषे स्त्री न क्लीवता

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा¦ f. (-ज्ञा) Untaught knowledge. E. उप near, with ज्ञा knowledge, from ज्ञा to know, अङ् and टाप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा [upajñā], 9 Ā.

To ascertain; to know.

To invent, find out, hit upon. (उपज्ञातम् = विनोपदेशेन ज्ञातम्); न पापमुप- जानते Av. 4.36.8. see उपज्ञा below.

उपज्ञा [upajñā], [उपज्ञायते इत्युपज्ञा कर्मण्यङ्]

Knowledge acquired by oneself and not handed down by tradition, invention, primitive or untaught knowledge; usually in comp. which is treated as a neuter noun (P.II.4.21); पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः Sk.; प्राचेतसोपज्ञं रामायणम् R. 15.63.

Undertaking or commencing a thing not done before; लोके$भूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः Malli. on Raghuvaṁśa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपज्ञा/ उप- A1. -जानीते(3. pl. -जानतेAV. )to ascertain , excogitate , invent , find out , hit upon AV. iv , 36 , 8 S3Br.

उपज्ञा/ उप-ज्ञा f. knowledge found out or invented by one's self (not handed down by tradition) , untaught or primitive knowledge , invention Pa1n2. L.

"https://sa.wiktionary.org/w/index.php?title=उपज्ञा&oldid=492904" इत्यस्माद् प्रतिप्राप्तम्