यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन्¦ त्रि॰ उप + आधिक्ये तप + णिनि।

१ सन्तप्ते

२ रो-गिणि च।
“गुवर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः” मनुः
“उपतापी रोगी” कूल्लू॰। णिच्--णिनि।

३ सन्ता-पकारके।
“दातापरेभ्यो न परोपतापी” भा॰ आ॰

११ अ॰। उभयतः स्त्रियां ङीप्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन्¦ mfn. (-पी-पिनी-पि)
1. Inflaming, exciting.
2. Heating.
3. Suffer- ing heat or pain.
4. Sick. E. उपताप and इनि affix, or उप before तप with णिनि aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन् [upatāpin], a.

Heating, inflaming; causing pain.

Suffering heat or pain, being sick; गुर्वर्थं पितृमाश्रर्थं स्वाध्यायार्थ्युपतापिनः Ms.11.1; cf. also पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते Ch. Up.6.15.1.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपतापिन्/ उप-तापिन् mfn. heating , inflaming

उपतापिन्/ उप-तापिन् mfn. causing pain , paining MBh. Ka1vya7d. etc.

उपतापिन्/ उप-तापिन् mfn. ( उपतापिन्) , suffering heat or pain , sick , ill S3Br. ChUp. Kaus3. Mn.

"https://sa.wiktionary.org/w/index.php?title=उपतापिन्&oldid=237920" इत्यस्माद् प्रतिप्राप्तम्