यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशः, पुं, (उप + दिश् + घञ् ।) मन्त्रकथनम् । तत्पर्य्यायः । दीक्षा २ । यथा । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते” ॥ इति रामार्च्चनचन्द्रिका ॥ कलावत्यादिदीक्षाया- मसामर्थ्ये संक्षेपो यथा । “तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् । तदम्बुनाभिषिच्याष्टवारं मूलेन केकरम् ॥ निधायाष्टौ जपेत् कण उपदेशे त्वयं विधिः” ॥ इति विश्वसारतन्त्रम् ॥ हितकथनम् । (यथा, हितोपदेशे विग्रहे उक्तम् । “उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये” ॥) शिक्षणम् ॥ (यथा, मनुः ८ । २७२ । “धर्म्मोपदेशं दर्पण विप्राणामस्य कुर्व्वतः” । “एवमित्युपदेशः । यथा । तथा न जागृयात् रात्रौ दिवास्वप्नञ्च वर्जयेदनेन कारणेनेत्युपदे शः ॥ अथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति” । इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश¦ पु॰ उप + दिश--घञ्।

१ अनुशासने,

२ हितकथने,प्रवर्त्तकवाक्ये च।
“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रेशिवालये। मन्त्रमात्रप्रकथनमुपदेशः सौच्यते” म॰त॰ रामार्च्चनचन्द्रिकोक्ते

३ दीक्षाभेदे। तद्विस्तारस्तुतन्त्रसारे कलावत्यादिदीक्षाप्रकरणे दृश्यः। तदशक्तौ तु
“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम्। तदम्बु नाभि-षिच्याष्टवारं मूलेन के करम्। निधायाष्टौ जपेत् कर्ण्णेउपदेशे त्वयं विधिः”। विश्वसारतन्त्रोक्तः प्रकारोऽनु-ष्ठेयः। अब्जम् शङ्खं के मस्तके।
“यथासंख्य मुपदेशः समा-नाम्” पा॰।
“बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः।
“स्थिरोपदेशामुपदेशकाले”
“तपस्विनामप्युपदेशतां गतम्” कुमा॰।
“आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसंधत्ते स धर्म्मं वेद नेतरः”।
“धर्म्मोपदेशंदर्पेण विप्राणामस्य कुर्व्वतः” मनुः। प्रायश्चित्तोपदेशप्रकारस्तु मिता॰ दर्शितो यथा।
“विख्यातदोषः कुर्व्वीतपर्षदोऽनुमतं व्रतम्” या॰ स्मृ॰।
“योदोषो यावत्कर्त्तृ-सम्याद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्ष-दुपदिष्टं व्रतं कुर्य्यात्। यद्यपि स्वयं सकलशास्त्रार्थ-विचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्यतदनुमतमेव कुर्य्यात्। तदुपगमने चाङ्गिरसा विशेषउक्तः।
“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः। भुञ्जानो वर्द्धयेत् पापं यावन्नाख्याति पर्षदि। सचेलंवाग्यतः स्नात्वा क्लिन्नवासाः समाहितः। पर्षदोऽनुमतस्तच्चसर्व्वं विख्यापयेन्नरः। व्रतमाधाय भूयोऽपि तथा स्नात्वाव्रतञ्चरेदिति”। विख्यापनञ्च पर्षद्दक्षिणादानानन्तरंकार्य्यम्। यथाह पराशरः।
“पापम्प्रख्यापयेत्पापी दत्त्वाधेनुन्तथा वृषमिति”। एतच्चोपपातकविषयम्। महा-पातकादिष्वधिकङ्कल्प्यम्। यत्तूक्तम्।
“तस्माद्द्विजः प्राप्तपापः सकृदाप्लुत्य वारिणि। विख्याप्य पापं वक्तृभ्यः कि-ञ्चिद्दत्त्वा व्रतञ्चरेदिति”। तत्प्रकीर्णकविषयम्। पर्ष-त्स्वरूपञ्च मनुना दर्शितम्।
“त्रैविद्योहैतुकस्तर्की निरुक्तोधर्म्मपाठकः। त्रयश्चाश्रमिणः पूर्ब्बे पर्षदेषा दशावरा”। हैतुकोमीमांसार्थतत्त्वज्ञः। तर्की न्यायशास्त्रकुशलः। तथान्यदपि पर्षद्द्वयन्तेनैव दर्शितम्।
“ऋग्वेदविद्य-जुर्वेदी सामवेदविदेव च। त्र्यवरा पर्षद्विज्ञेया धर्म्म-संशयनिर्ण्णये” इति। तथा।
“एकोऽपि वेदविद्धर्मं यं व्यव-स्येत्समाहितः। स ज्ञेयः परमोधर्म्मो नाज्ञानामुदितोऽयुतैरिति”। आसाञ्च पर्षदां सम्भवापेक्षया व्यवस्था। [Page1210-b+ 38] महापातकाद्यभेक्षया वा। यत्तु स्मृत्यन्तरेऽभिहितम्।
“पातकेषु शतम्पर्षत्सहस्रं महदादिषु। उपपापेषु पञ्चा-शत्स्वल्पे स्वल्पा तथा भवेदिति”। तदपि महापातकादिदी-षानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनःसंख्यानियमार्थं मन्वादिमहास्मृतिविरोधप्रसङ्गात्। तथादेवलेन चात्र विशेषो दर्शितः।
“स्वयन्तु ब्राह्मणाब्रूयुरल्पदोषेषु निष्कृतिम्। राजा च ब्राह्वणाश्चैव मह-त्सु सुपरिक्षितमिति”। तया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम्।
“आर्त्तानां मार्गमाणानाम्प्रायश्चित्तानि ये द्विजाः। जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः” इत्यङ्गिरः-स्मरणात्। तथा तया पर्षदा ज्ञात्वैव व्रतमुपदेष्ट-व्यम्।
“अज्ञात्वा धर्म्मशास्त्राणि प्रायश्चित्तन्ददाति यः। प्रायश्चित्ती भवेत् पूतः किल्विषम्पर्षदं व्रजेदिति” वशिष्ठस्मरणात्। क्षत्रियादीनान्तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः।
“न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतै-नसः। अन्तरा ब्राह्मणं कृत्वा व्रतं सर्व्वं समादिशेत्। तथा शूद्रं समासाद्य सदा विप्रपुरस्सरम्। प्रायश्चित्त-म्प्रदातव्यञ्जपहोमविवर्जितमिति”। तत्र च यागाद्यनुष्ठान-शीलानाञ्जपादिकं वाच्यमितरेषान्तु तपः।
“कर्म्मनिष्ठास्त-पोतिष्ठाः कदादित् पापमागताः। जपहोमादिकन्तेभ्योविशेषेण प्रदीयते। ये नामधारका विप्रा मूर्खा धनविव-र्ज्जिताः। कृच्छ्रचान्द्रायणादीनि तेभ्योदद्याद्विशेषतः” तत्र च सत्येशपूजनप्रदक्षिणे कर्त्तव्ये इति विधानपरिजा-तादयः तन्मूलं तत्र दृश्यम्। मत्कृततुलादानादिपद्धतौच प्रायश्चित्तप्रकरणे तत्प्रकारोदृश्यः। प्रा॰ त॰
“तोष-यित्वा द्विजोत्तमान्” देवलवचने तोषयित्वेति श्रवणात्तस्यानतिकरत्वेन तद्ग्रहणे न दोषः प्रायश्चित्तद्रव्यग्रहणेच दोष इति” व्यवस्थापितम्। प्रा॰ वि॰ तत्प्रपञ्चितं यथा
“नन्वेतद्द्रव्यग्रहणस्य पापजनकत्वे प्रमाणं नास्ति। न चपापक्षयार्थत्वात् पापजनकत्वं, प्रमाणाभावात् तुलापुरुषप्रतिग्रहस्यापि गर्हितत्वापत्तेः। तत्र च
“अथातः संप्रव-क्ष्यामि महापातकनाशनम्” इत्यनेन पापक्षयश्रवणात्। अथ प्रायश्चित्तश्रवणात् पापजनकत्वं यथा याज्ञवल्क्यः।
“पात्रे धनं वा पर्य्याप्तं दत्त्वा शुद्धिमवाप्नुयात्” आदातुश्चविशुद्ध्यर्थमिष्टिर्वैश्वानरी स्मृता”। एतस्य महापातकविष-यत्वादन्यस्य गर्हितत्वं न स्यात्। अत एव
“नाददीत नृपःसाधुर्म्महापातकिनोधनमिति” राज्ञोधनग्रहणनिषेधोमहापातक एव मनुनोक्तः। पतितद्रव्यग्रहणस्यैव[Page1211-a+ 38] पापजनकचम्
“पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्यचेति” वृहस्पतिवचनादिति चेन्न पातकेतरप्रायश्चित्तद्रव्यस्य ग्राह्यत्वापत्तेः उच्यते।
“आदातुर्विशुद्ध्यर्थमिति” महापातके श्रवणेऽपि लाघवात् सामान्यश्रुतिरेव कल्पनीयापापक्षयमात्रसाधनत्वेन यदुत्सृष्टं तत् प्रायश्चित्तद्रव्यं नग्राह्यमिति, होलाकाधिकरणन्यायात्। अत एव न तुला-पुरुषादावतिव्याप्तिस्तस्य पापक्षयमात्रफलत्वाभावात्स्वर्गादिफलस्यापि तस्य श्रुतत्वात् अत उक्तयाज्ञवल्क्यवचना-न्महापातकिप्रायश्चित्तद्रव्यग्रहे सकृत्कृते वैश्वानरीष्टिः। अत्यन्तावृत्त्या द्रव्यत्यागश्च जले क्षेपणीयः ब्रह्मचारिणे वादेयः। यद्यपि प्रायश्चित्तेतरपतितद्रव्यग्रहणे वृहस्पतिनाचान्द्रायणमासोपवासौ विहितौ तथापि तावभ्यासविषयौज्ञेयौ लघुपापप्रायश्चित्तद्रव्यग्रहणे तु
“यद्गर्हितेनार्जय-न्ति कर्भणा ब्राह्मणा धनम्। तस्योत्सर्गेण शुद्ध्यन्ति जप्येनतपसैव चेति” मनूक्तगायत्रीसहस्रजपमासैकगोष्ठवासपयःपानव्रतमाचरणीयम्। लघुतरपापप्रायश्चित्तग्रहणे तु
“प्रति-गृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्। जपंस्तरत्-समन्दीयं मुच्यते मानवस्त्र्यहादिति” मनूक्तं दिनत्रयंतरत्समन्दीयजपशतं कुर्य्यादिति”। तरत्समन्दीयञ्च पाव-मानसूक्तान्तर्गतं सूक्तं तच्च मत्कृततुलादानादिपद्धतौ

१८

० ।

१ पृष्ठे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश¦ m. (-शः)
1. Advice, information, instruction.
2. Plea, pretext.
3. Specification.
4. Initiation, communication of the initiatory Man- tra or fomula.
5. (In grammar,) An elementary term. E. उप before दिश् to shew, affix घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशः [upadēśḥ], 1 Instruction, teaching, advice, prescription; एष आदेशः, एष उपदेशः Tait. Up.1.11.4. सुशिक्षितो$पि सर्व उपदेशेन निपुणो भवति M.1 (see the act inter alia); स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः Ku.1.3; अचिरप्रवृत्तोपदेशं नाट्यम् M.1,2.1; Ś.2.3; Ms.8.272; Amaru.29; R.12.57; K.26; M.6; परोपदेशे पाण्डित्यम् H.1.99.

Pointing out or referring to; शब्दानामितरे- तरोपदेशः Nir.

Specification, mentioning, naming.

A plea, pretext.

Initiation, communication of an initiatory Mantra or formula; चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥

(In gram.) A form in a rule, an indicatory form (any word or part of a word, such as an affix, augment &c. with itsanubandhas which show what particular grammatical rules are to be applied. उपदेश आद्योच्चारणम् Sk. -Comp. -अर्थवाक्यम्, -वचनम् a parable, moral fable. -साहस्री N. of a philosophical work by Śaṅkarāchārya.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश/ उप-देश m. pointing out to , reference to Pa1n2. 1-4 , 70 Kap. Ba1dar. Jaim. etc.

उपदेश/ उप-देश m. specification , instruction , teaching , information , advice , prescription TUp. MBh. Mn. Sus3r. S3ak. Hit. etc.

उपदेश/ उप-देश m. plea , pretext(= अप-देश) Mn. ix , 268 Ragh. Katha1s.

उपदेश/ उप-देश m. initiation , communication of the initiatory मन्त्रor formula Ka1tyS3r.

उपदेश/ उप-देश m. (in Gr. )original enunciation( i.e. the original form [often having an अनुबन्ध] in which a root , base , affix , augment , or any word or part of a word is enunciated in grammatical treatises) Pa1n2. Ka1s3. Siddh. etc.

उपदेश/ उप-देश m. N. of a class of writings( Buddh. )

उपदेश/ उप-देश m. a name , title MW.

उपदेश/ उप-देश etc. See. उप-दिश्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten लक्षणस् of the ब्राह्मणस्. वा. ५९. १३९.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश पु.
(उप + दिश् + घञ्) विशिष्ट आदेश या विधि, नियम, शां.श्रौ.सू. 1.3.8; मा.श्रौ.सू. 4.1.5।

"https://sa.wiktionary.org/w/index.php?title=उपदेश&oldid=492934" इत्यस्माद् प्रतिप्राप्तम्