यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधानम्, क्ली, (उपधीयते आरोप्यते मस्तकमत्र । उप + धा + अधिकरणे ल्युट् ।) शिरोधानम् ॥ वालिश इति भाषा । तत्पर्य्यायः । उपवर्हः २ । इत्यमरः । गण्डुः ३ । इति जटाधरः । (“सोपधानां धियं धीराः स्थेयसीं खट्टयन्ति ये” । इति माघः २ । ७७ । “पट्टोपधानाध्यासितशिरो- भागेन” । इति कादम्बरी ।) विषम् । प्रणयः । इति मेदिनी । व्रतम् । इति हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान नपुं।

शिरोनिधानम्

समानार्थक:उपधान,उपबर्ह

2।6।137।2।1

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान¦ न॰ उपधीयते शिरोऽत्र उप + धा आधारे ल्युट्। (वालिश)

१ शिरोधाने। करणे कर्मणि वा ल्युट्।

२ प्रणये,व्रतभेदे, हेम॰।

३ विशेषे

४ प्रणये च विश्वः
“सोपधानांधियं धीराः स्थेयसीं खट्वयन्ति ये” माघः।
“सोप्रधानांसविशेषां, पक्षे सगेन्दुकामिति” मल्लि॰
“पट्वोपधाना-ध्यासितशिरोभागेण” काद॰।
“आसन्दी सोपधानादक्षिणानड्वान् यवाश्च” कात्या॰

२१ ,

४ ,

३० ।

५ विषे मेदि॰भावे ल्युट्।

६ समीपस्थापने न॰। करणे ल्युट्।

७ उपधानसाधने मन्त्रे पु॰
“तद्वानासामुपधानोमन्त्रः” पा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान¦ n. (-नं)
1. A pillow.
2. Kindness, affection.
3. Poison.
4. Reli- gious observance or obligation.
5. Excellence, excellent quality.
6. Resting or placing upon. E. उप, धा to have or hold, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान [upadhāna], a. Used (as a Mantra) in the putting up of the sacrificial bricks; P.IV.4.125.

नम् Placing or resting upon.

A pillow, cushion; रामबाहुरुपधानमेष U.1. विपुलमुपधानं भुजलता Bh.3.79.

Peculiarity, individuality (विशेषम्); फलोपाधानाभावात् P.VI.3.39. Sk.

Affection, kindness.

A religious observance among especially the Jainas for preparing the ground for future monkhood.

Excellence or excellent quality; सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये Śi.2.77. (where उ˚ also means a pillow).

Poison.

A small wooden pin of a stringed musical instrument; पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् Mb.4.35.16.

नी A pillow, cushion.

A foot-stool.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान/ उप-धान mfn. placing upon , employed or used in placing upon (as a मन्त्रin the setting up of the sacrificial bricks) Pa1n2. 4-4 , 125

उपधान/ उप-धान n. the act of placing or resting upon Ka1tyS3r. Kaus3.

उपधान/ उप-धान n. that on which one rests , a pillow , cushion AV. xiv , 2 , 65 S3Br. Ka1tyS3r. MBh. Sus3r. etc.

उपधान/ उप-धान n. cover , lid Car. Hcat.

उपधान/ उप-धान n. peculiarity , singularity , excellence(See. प्रेमो-प) Ba1lar. Siddh.

उपधान/ उप-धान n. affection , kindness

उपधान/ उप-धान n. religious observance

उपधान/ उप-धान n. poison L.

उपधान/ उप-धान n. footstool(See. पादो-प) MBh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपधान न.
(उप + धा + ल्युट्) (कपालों को) रखने का कृत्य ‘उपधानाद्वोभयोः’, का.श्रौ.सू. 4.2.14; द्रष्टव्य- कपालोपधान; (ईंटों को) रखते (समय), बौ.शु.सू. 3.24।

"https://sa.wiktionary.org/w/index.php?title=उपधान&oldid=492952" इत्यस्माद् प्रतिप्राप्तम्