यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनागरिका¦ स्त्री
“माधुर्य्यव्यञ्जकैर्वर्ण्णैरुपनागरिकेष्यते” इत्युक्तलक्षणे व्र्त्त्यनुप्रासवृत्तिभेदे। यथा
“अपसारय घनसारंकुरु हारं दूरएव किं कमलैः। अलमालि! मृणालैरितिवदति दिवानिशं बाला”।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनागरिका [upanāgarikā], A variety of वृत्यनुप्रास. It is formed by sweet-sounding letters (माधुर्यव्यञ्जकवर्ण); e. g. cf. the example cited in K. P. 9; अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनागरिका/ उप-नागरिका f. a kind of alliteration Kpr.

"https://sa.wiktionary.org/w/index.php?title=उपनागरिका&oldid=492976" इत्यस्माद् प्रतिप्राप्तम्