यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्तिः, स्त्री, (उप + पद् + क्तिन् ।) सङ्गतिः । निर्वृतिः । समाधानम् । सिद्धान्तः । प्रकरणप्रति- पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः । इति वेदान्तसारः ॥ (“उपपत्तिमदूर्ज्जिताश्रयम्” । इति भारविः । २ । १ ॥) हेतुः । यथा, -- “श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः” । इत्यत्र उपपत्तिभिर्बहुभिर्हेतुभिरिति पक्षता- ग्रन्थमाथुरी ॥ सङ्गतिः । यथा, -- “लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः” । इति भाषापरिच्छेदः । ८२ ॥ (उपायः । यथा माघे । “अपेक्षितान्योन्यबलोपपत्तिभिः” । सिद्धिः । प्राप्तिः । “स्वार्थोपपत्तिं प्रति दुर्ब्बलाशः” । इति रघुः ॥ ५ । १२ ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्ति¦ स्त्री उप + पद--क्तिन्।

१ युक्तौ,

२ सङ्गतौ

३ हेतौ च
“श्रोतव्यः श्रुतिवाक्येभ्योमन्तव्यश्चोपपत्तिभिः”
“उपप-त्तिभिर्हेतुभिरिति मथुरानाथः।
“उपपत्तिमदूर्जितं वचः”
“प्रियेषु यैः पार्थ! विनोपपत्तेः” किरा॰।
“लक्षणा शक्य-सम्वन्धस्तात्पर्य्यानुपपत्तितः” भाषा॰।
“विवक्षितगुणोप-पत्तेः” शा॰ सू॰।
“उपक्रमोपसंहारावभ्यासोऽपूर्व्वताफलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्णगे” इ-त्युक्तेस्तस्याः प्रकरणप्रतिपाद्यार्थनिर्ण्णायकत्वं यथा। छा-न्दोग्ये

६ प्र॰
“यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेनसर्वं मृण्मयं विज्ञातं भवति वाचारम्भणं विकारोनाम-धेयं मृत्तिकेत्येव सत्यम्” इत्यादिना विकारमात्रस्य वाचाम्भ-णकथनरूपा युक्तिः।

४ उपाये च
“अथोपत्तिं छलनापरो-ऽपराम्” माघः।
“अपेक्षितान्योन्यबलोपपत्तिभिः” माघः।

५ प्राप्तौ

६ सिद्धौ च
“स्वार्थोपत्तिं प्रति दुर्बलाशः” असंशयंप्राक् तनयोपपत्तेः” रघुः। युक्तयश्च नानाविधाः सुश्रुतेदर्शिताः ताश्च तन्त्रयुक्तिशब्दे दर्शयिष्यन्ते।
“असद्वाक्यप्रयक्तानां वाक्यानां प्रतिषेधनम्। स्ववाक्यसिद्धिरितिच क्रियते तन्त्रयुक्तिभिः” सुश्रुते तत्फलमुक्तम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्ति¦ f. (-त्तिः)
1. Birth, production.
2. Association, connexion.
3. Fit- ness, propriety.
4. Cessation, end.
5. Possessing, having.
6. As- certained or demonstrated conclusion.
7. Cause, reason.
8. Effect- ing, doing.
9. Religious abstraction.
10. (In arithmetic or geo- metry,) Proof, demonstration. E. उप before पद् to go, क्तिन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्तिः [upapattiḥ], f.

Happening, occurring, becoming visible, appearance, production, birth; अथोपपत्तिं छलनापरो$- पराम् Śi.1.69 (जन्म); इष्टानिष्टोपपत्तिषु Bg.13.9.

Cause, reason, ground; प्रियेषु यैः पार्थ विनोपपत्तेः Ki.3.52.

Reasoning, argument; उपपत्तिमदूर्जितं वचः Ki.2.1; देवि सोपपत्तिकमभिहितम् । Nāg.5 argumentative; giving a reason for the establishment of a matter; S. D.482.

Fitness, propriety.

Termination, end.

Association, connection.

Acceptance, adoption; Mv.5.

Ascertainment, demonstration, demonstrated conclusion; उपपत्तिरुदाहृता बलात् Ki.2.28.

(In Arith. or Geom.) Proof, demonstration.

A means, an expedient.

Assistance, support, help; ततः प्रजह्रे सममेव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः Ki.14.44.

Doing, effecting, gaining; accomplishment; स्वार्थोपपत्तिं दुर्बलाशः R.5.12; तात्पर्यानुपपत्तितः Bhāṣā P.; H.3.111; see अनुपपत्ति.

Attainment, getting; असंशयं प्राक् तनयोपपत्तेः R.14.78; Ki.3.1.

Religious abstraction (समाधि).

Accident, chance; उपपत्त्योपलब्धेषु लोकेषु च समो भव Mb.12.288.11.

Suitability, expediency; उपपत्ति- मदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः Ki.2.1; Bhag.4.28.68.-Comp. -समः (in logic) a kind of contradiction in which both the contradictory ascertions are supposed to be demonstrable (e. g. sound is eternal because it is produced; it is eternal because it is not tangible). Nyāyadarśana. -परित्यक्त a. Unproved, unreasonable, destitute of argument or proof; Raj. T.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपत्ति/ उप-पत्ति f. happening , occurring , becoming visible , appearing , taking place , production , effecting , accomplishing MBh. BhP. Bhag. Ragh. etc.

उपपत्ति/ उप-पत्ति f. proving right , resulting

उपपत्ति/ उप-पत्ति f. cause , reason

उपपत्ति/ उप-पत्ति f. ascertained or demonstrated conclusion , proof , evidence , argument Sarvad. Sa1h. Veda1ntas. Naish. Ra1jat. etc.

उपपत्ति/ उप-पत्ति f. fitness , propriety , possibility Ka1tyS3r. MBh. etc. ( instr. उप-पत्त्या, suitably , in a fit manner)

उपपत्ति/ उप-पत्ति f. association , connection , possession

उपपत्ति/ उप-पत्ति f. religious abstraction L.

"https://sa.wiktionary.org/w/index.php?title=उपपत्ति&oldid=493006" इत्यस्माद् प्रतिप्राप्तम्