जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुत: प्राणिनाम्?
नवकमलदलस्पर्धिनेत्रं रामं ध्यायेत्।

छायेव मैत्री खलसज्जनानाम्। (नीतिशतकम्)

सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम्।
आपत्सु च महाशैलशिलासङ्घातकर्कशम्॥ (नीतिशतकम् ६६)

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवम्। (नीतिशतकम्८)

वाराङ्गनेव नृपनीतिरनेकरूपा। (नीतिशतकम्८)

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमा, स्त्री, (उपमीयते इति । उप + मा + अङ् + टाप् ।) उपमानम् । सादृश्यम् । इत्यमरः ॥ (“स्फुटोपमंभूतिसितेन शम्भुना” । इति माघे १ । ४ । “अपि लङ्घितमध्वानं बुबुधे न बुधोपमः” । इति रघुः । १ । ४७ ।) तस्य वैदिकपर्य्यायः । इदमिव १ इदं यथा २ अग्निर्णये ३ चतुरश्चिद्दद- मानात् ४ ब्राह्मणाव्रतचारिणः ५ वृक्षस्यनुते- पुरहूतवयाः ६ जारआभगं ७ मेषोभूतोऽभीषन्नपः ८ तद्रूपः ९ तद्वर्णः १० तद्वत् ११ तथा १२ । इति द्वादशोपमाः । इति वेदनिर्घण्टौ ३ अ- ध्यायः ॥ (अर्थालङ्कारभेदः । विस्तृतिस्तु उपमा- लङ्कारशब्दे द्रष्टव्या ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमा स्त्री।

उपमा

समानार्थक:उपमा,उपमान,वा

2।10।36।1।4

प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्. वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमा¦ स्त्री उप + मि--अ।

१ सादृश्ये,
“अतुलोपमाभ्याम्” पा॰ उक्तेः तद्योगे उपमानवाचकात् षष्ठी नतु तृतीया।
“स्फुटोपमं भूतिसितेन शम्भुना” माघे तु सहार्थे तृतीयामल्लि॰।

२ अर्थालङ्कारभेदे च अर्थालङ्कारभेदस्य

३९

६ पृ॰ विवृतर्दृश्या। न्यायमतसिद्धे उपमानजन्ये

३ गवयादिशब्दशक्तिज्ञानरूपे, वेदान्तिमतसिद्धे

४ गवादिसा-दृश्यज्ञानरूपे अनुभवभेदे च उपमानशब्दे विवृतिः। करणे बा॰ अ।

५ उपमाने च।
“अपि लङ्घितमध्वानंबुबुघे न बुधोपमः” रघुः।
“यथा दीपो निपातस्थोनेङ्गते सोपमा स्मृता” गीता
“यजते सोपमा दिवः” ऋ॰

१ ,

३१ ,

१५ , स्वार्थे घञ्। औपम्य उपमाने न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमा¦ f. (-मा)
1. Likeness, (but used only in composition.)
2. Resemblance, a resemblance as a picture, an image, &c.
3. A simile. E. उप like, मा to measure, affixes अङ् and टाप्; also with ल्युट् aff. उपमान।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमा [upamā], 2 P., 3, 4. Ā.

To compare, liken; तेनोपमीयेत तमालनीलम् Śi.3.8; स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ Bh.3.2.

To give, grant (Ved.).

उपमा [upamā], 1 Resemblance, similarity, equality; स्फुटोपमं भूतिसितेन शम्भुना Śi.1.4,17.69; Ki.6.23; इहोपमा सताम् Pt.2.8 the same is the case with the good.

(In Rhet.) Comparison of two objects different from each other, simile, comparison; साधर्म्यमुपमा भेदे K. P.1; or सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतिः R. G.; or उपमा यत्र सादृश्यलक्ष्मीरुल्लसतिः द्वयोः । हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गायवगाहते ॥ Chandr.5.3; Kāv.2.14; उपमा कालिदासस्य Subhāṣ. (Daṇdin mentions 32 varieties of उपमा; see Kāv.2.15-5; as to words expressive of उपमा see 2.57-65); see K. P.1 ad loc also.

The standard of comparison (उपमान); यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता Bg.6.19; (आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् Rām.5.21.8; see ˚द्रव्य below; mostly at the end of comp., 'like', 'resembling'; बुबुधे न वुधोपमः R.1.47; so स्वर्गोपम, अमरोपम, अनुपम &c.

A likeness (as a picture, portrait &c.

Heresy, irreligious doctrine; विधर्भः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञो$धर्मवत्त्यजेत् ॥ Bhāg.7.15.12. -Comp. -द्रव्यम् any object used for a comparison; सर्वोपमाद्रव्यसमुच्चयेन Ku.1.49. -रूपकम् a figure in Rhetoric being a mixture of simile and metaphor. -व्यतिरेकः A particular figure combining comparison and contrast.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपमा (for 2. See. below , and for 3. See. col. 3) ind. (Ved. instr. of the above ) in the closest proximity or neighbourhood RV. i , 31 , 15 ; viii , 69 , 13.

उपमा/ उप- P. A1. ( Impv. 2. sg. -मिमीहि, -माहि, and -मास्व; Subj. 2. sg. -मासि)to measure out to , apportion to , assign , allot , grant , give RV. : A1. -मिमीते, to measure one thing by another , compare MBh. Hariv. Caurap. etc.

उपमा/ उप-मा f. comparison , resemblance , equality , similarity

उपमा/ उप-मा f. a resemblance (as a picture , portrait etc. ) S3Br. MBh. Kum. etc.

उपमा/ उप-मा f. a particular figure in rhetoric , simile , comparison (a full simile must include four things ; See. पूर्णो-पम, लुप्तो-पमा, etc. ) Sa1h. Ka1vya7d. Va1m. etc.

उपमा/ उप-मा f. a particle of comparison Nir.

उपमा/ उप-मा f. a particular metre RPra1t.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Goddess in ब्रह्मक्षेत्र. वा. ५९. १३०.

"https://sa.wiktionary.org/w/index.php?title=उपमा&oldid=493060" इत्यस्माद् प्रतिप्राप्तम्