यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचितम्, त्रि, (उप + याच् + क्त ।) स्वेष्टसिद्धये देवाय देयं वस्तु । तत्पर्य्यायः । दिव्यदोहदम् २ । इति त्रिकाण्डशेषः ॥ (प्रार्थितम् । यथा, कथा- सरित्सागरे १३ तरङ्गे । “तस्योपयाचितान्येत्य तत्रत्याः कुर्व्वते जनाः । तत्तत्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित¦ त्रि॰ उपयाच्यतेऽनेन वा॰ करणे इतच्। अभीष्टसिद्धये देवेभ्योदेये पश्वादौ।
“उपयाचितदानेनयतो देवा अभीष्टदाः” पञ्चत॰। कर्म्मणि क्त।

२ डप्गम्यप्रार्थिते च। भावे क्त।

३ उपगम्ययाचने न॰
“उपयाचि-ताय हितम् कन्। स्वेष्टसिद्ध्यर्थं देवेभ्योदीयमाने पश्वादौ।
“सिद्धायतनानि कृतविविधदेवतोपयाचितकानि” काद॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित¦ mfn. (-तः-ता-तं)
1. Requested, solicited.
2. Offered especially to the deities to render them propitious. E. उप much, याच् to ask or beg, affix क्त, or with कन् added उपयाचितक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित [upayācita], p. p. Begged, requested, solicited. त्वया पुरस्तादुपयाचितो यः R.13.53.

तम् A request or prayer in general.

A present promised to a deity for the fulfilment of a desired object and generally to propitiate her, (the present may be an animal or even a human being); निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् Pt.1.14;2.5; अद्य मया भगवत्याः करालायाः प्रागुपयाचितं स्त्रीरत्नमुपहर्तव्यम् Māl.5; दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्धिदुर्बुधाः ॥

A request or prayer to a deity for the accomplishment of a desired object; K.33.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयाचित/ उप-याचित mfn. requested

उपयाचित/ उप-याचित mfn. solicited Ragh. xiii , 53 Ka1d.

उपयाचित/ उप-याचित mfn. asked for , begged VarBr2S. Sarvad. etc.

उपयाचित/ उप-याचित n. a prayer , request

उपयाचित/ उप-याचित n. a gift or oblation offered to deities for the fulfilment of a prayer or work Pan5cat. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उपयाचित&oldid=493077" इत्यस्माद् प्रतिप्राप्तम्