यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्तः, त्रि, (उप + युज् + क्त ।) योग्यः । उचितः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त¦ त्रि॰ उप + युज--क्त।

१ न्याय्ये,

२ रचिते,

३ भुक्ते च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Proper, right.
2. Adapted to, suitable, appro- priate, useful.
3. Touched by.
4. Taken.
5. Eaten. E. उप before युज् to join, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त [upayukta], p. p.

Attached &c.

Suited, appropriate, fit, right, proper.

Worthy, serviceable, useful.

Eaten, consumed. -क्तः A subordinate officer; Kau. A.2.5; Bhāg.9.2.14; उपयुक्तोदकां भग्नां प्रपां निप- तितामिव Rām.2.114.15.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयुक्त/ उप-युक्त mfn. enjoyed , eaten , consumed MBh. R.

उपयुक्त/ उप-युक्त mfn. employed , applicable

उपयुक्त/ उप-युक्त mfn. suitable , fit , appropriate , useful Katha1s. Ra1jat. Prab. etc.

उपयुक्त/ उप-युक्त mfn. proper , right

उपयुक्त/ उप-युक्त mfn. serviceable

उपयुक्त/ उप-युक्त mfn. worthy S3ak. Hit. Pat. etc.

"https://sa.wiktionary.org/w/index.php?title=उपयुक्त&oldid=493081" इत्यस्माद् प्रतिप्राप्तम्