यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगः, पुं, (उपयुज्यते इति । उप + युज् + घञ् ।) आचरणम् । इति विजयरक्षितः । इष्टसिद्ध्यर्थ- व्यापारः । इति विष्णुमिश्रः ॥ (“अनङ्गलेखक्रिय- योपयोगम्” । इति कुमारे । १ । ७ ॥ भोजनम् । “औषधान्नविहाराणामुपयोगं सुखावहम्” । इति निदानस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोग¦ पु॰ उप + युज--घञ्।

१ आचरणे

२ भोजने,
“पर्य्यागतेमदनफलमज्जवदुपयोगः” सुश्रुतः।

३ इष्टसिद्धिसाधनेव्यापारे आनुकूल्ये च।
“अथवा कार्य्यनिर्वृत्तेरुपयोगोयथाक्रमम्” सुश्रु॰
“अनङ्गलेखक्रिययोपयोगम्” कुमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोग¦ m. (-गः)
1. Good conduct, observing established practices.
2. Any act tending to effect a desired object.
3. Fitness, suitableness.
4. Service, utility.
5. Use, application.
6. Contact, proximity.
7. Ad- minstration of medicines.
8. Preparation of them. E. उप before युज् to join, घञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगः [upayōgḥ], 1 Employment, use, application, service; ओषधान्नविहाराणामुपयोगः सुखावहः Madh. N. उपयोगं गम् or व्रज् to be used or employed, serve; व्रजन्ति ... अनङ्गलेखक्रिययोपयोगम् Ku.1.7.

Administration of medicines, or their preparation.

Fitness, suitableness, propriety.

Contact, proximity.

Any act contributing to the fulfilment of a desired object.

Good conduct, observing established customs.

Food; गते च दुर्वाससि सो$म्बरीषो द्विजोपयोगातिपवित्रमाहरत् Bhāg.9.5.24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोग/ उप-योग m. employment , use , application MBh. Sus3r. Prab.

उपयोग/ उप-योग m. ( उपयोगं-गम्or व्रज्, to be employed Kum. S3a1rn3g. )

उपयोग/ उप-योग m. enjoyment , consuming , taking Sus3r.

उपयोग/ उप-योग m. any act tending to a desired object

उपयोग/ उप-योग m. an engagement , compact , agreement Pa1n2. 1-4 , 29

उपयोग/ उप-योग m. use , fitness

उपयोग/ उप-योग m. acquisition (of knowledge) Gaut. vii , 1

उपयोग/ उप-योग m. good conduct , observing established practices L.

"https://sa.wiktionary.org/w/index.php?title=उपयोग&oldid=493082" इत्यस्माद् प्रतिप्राप्तम्