यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगी, [न्] त्रि, (उपयोगोऽस्यास्तीति । उप- योग + इनि ।) उपयुक्तद्रव्यादिः । क्रियासाधनम् । अनुकूलः ॥ (“तदुपयोगीनि शारीरकसूत्रा- दीनि” । इति वेदान्तसारे । २ ॥ उपभोगद्रव्यम् । यथा कथासरित्सागरे । १५ तरङ्गे । “अस्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत्” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन्¦ त्रि॰ उप + युज--घिणुन्।

१ इष्टसाधनायानुकूले

२ उपयुक्ते च।
“तदुपयोगीनि शारीरकसूत्रादीनि” वेदा॰सा॰। स्त्रियां ङीप्। तस्य भावः तल् उपयोषिता स्त्रीत्व उपयोगित्व न॰ आनुकूल्ये।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन्¦ mfn. (-गी-गिनी-गि)
1. Appropriate, suitable.
2. Conducive or contributing to, serviceable, useful.
3. Favourable, propitious.
4. Touching, in contact with E. उपयोग and इनि aff. [Page129-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन् [upayōgin], a.

Employing, using.

Conducive or contributing to, serviceable, useful.

Appropriate, fit, proper.

Favourable, propitious.

Touching.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपयोगिन् mfn. serving for use or application , suitable , fit , useful , convenient Katha1s. Sa1h. etc.

उपयोगिन् mfn. appropriate

उपयोगिन् mfn. favourable , propitious

उपयोगिन् mfn. ( ifc. )using , employing Das3.

उपयोगिन् mfn. touching , in contact with L.

"https://sa.wiktionary.org/w/index.php?title=उपयोगिन्&oldid=239836" इत्यस्माद् प्रतिप्राप्तम्