यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपकम्, क्ली, (उपमितं रूपकेण ।) नाटकविशेषः । स तु अष्टादशविधः । यथा । “नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकन्तथा ॥ संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्म्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेषं सर्व्वेषां लक्ष्म नाटकवन्मतम्” ॥ इति साहित्यदर्पणे ६ परिच्छेदः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपक¦ न॰ उपगतं रूपकं दृश्यकाव्यम् सादृश्येन अत्या॰ स॰। नाटकभेदे तद्भेदाश्च अष्टादश यथाह सा॰ द॰
“नाटिकात्रोटकं गोष्ठी सट्टकं नाट्यरासकम्। प्रस्थानोल्लाप्यका-व्यानि प्रेङ्क्षणं रासकं तथा। संलापकं श्रीगदितं शिल्पकञ्चविलासिका। दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च” अष्टादश प्राहुरुपरूपकाणि मनीषिणः। विना विशेषंसर्वेषां लक्ष्म नाटकवन्मतम्” तल्लक्षणानि तत्तच्छब्दे वक्ष्यन्ते

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपकम् [uparūpakam], [उपगतं रूपकं दृश्यकाव्यं सादृश्येन] A drama of an inferior class, of which 18 kinds are enumerated; नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ संलापकं श्रीगदितं शिल्पकं च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ S. D.276.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपरूपक/ उप-रूपक n. " minor रूपक" , a drama of an inferior class (eighteen of which are enumerated) Sa1h. 276

उपरूपक/ उप-रूपक n. See. Sa1h. 539 seqq.

"https://sa.wiktionary.org/w/index.php?title=उपरूपक&oldid=493108" इत्यस्माद् प्रतिप्राप्तम्