यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्करः, पुं, (उप + कृ + अप् समवाये चेति सुट् ।) व्यञ्जनादिसंस्कारार्थधन्याकसर्षपपिष्टादिः । वेसार वाटना इत्यादि भाषा । तत्पर्य्यायः । वेसवारः २ । इत्यमरः ॥ (यथा रामायणे । २ । ६५ । ९ । “मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् । उपानिन्युस्तथा पुण्याः कुमारीबहुलाः स्त्रियः” ॥) गृहवासोपकरणम् । तच्च दृषदुपलसूर्पादि । कनककुण्डलहारादि । इति श्रीकृष्णतर्क्कालङ्कारः ॥ तथा च याज्ञवल्क्यः । “गृहोपस्करवाह्यानां दोह्याभरणकर्म्मिणाम् । मूल्यंलब्धन्तु यत्किञ्चित् शुल्कं तत्परिकीर्त्तितम्” ॥ (तथा च मनुः । ३ । ६८ । “पञ्चसूना गृहस्थस्य चूल्लीपेषण्युपस्करः” ॥ “सज्जोपस्करभेषजः” । इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशोऽध्यायः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कर पुं।

हरिद्रासर्षपमरीचादिचूर्णम्

समानार्थक:वेषवार,उपस्कर

2।9।35।1।4

कलम्बश्च कडम्बश्च वेसवार उपस्करः। तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्.।

अवयव : तिन्तिडीकस्याम्लभेदः,मरीचम्,जीरकः,कृष्णवर्णजीरकः,आर्द्रकम्,धान्यकम्,शुण्ठी,काञ्जिकम्,हिङ्गुपत्रम्,हरिद्रा,लवणम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कर¦ पु॰ उप + कृ--भावे अप् हिंसने सुट्।

१ हिंसने उप-स्करोति उप + कृ--अच् भूषणे समवाये प्रतियत्नेविकारे अध्याहारे च सुट्।

२ मूषके कटककण्डलादौ

३ समुदिते संहते।

४ व्यञ्चनसंस्कारकपिष्टधन्याकादि-द्रव्ये (वाटना)। गृहसंस्कारके

५ सम्मार्ज्जन्यादौ।

६ विकृते अध्याहारेण

७ कथके च
“पञ्च शूना गृहस्थस्यचूल्लो पेषण्युपस्करः”।
“वको भवति हृत्वाग्निं ग्रह-कारी ह्युपस्करम्” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कर¦ m. (-रः)
1. A condiment, a spice or seasoning, mustard, pepper, &c.
2. An article of household use, as a broom, a basket, &c.
3. Blame, censure. E. उप complete, and कर what makes, स inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्करः [upaskarḥ], 1 Any article which serves to make anything complete, an ingredient; यथा क्रीडोपस्कराणां संयोग- विगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ Bhāg. 1.13.43; Rām.2.3.44.

(Hence) Condiment or seasoning for food (as mustard, pepper &c.)

Furniture, appurtenance, apparatus, instrument (उपकरण); उपस्करो रथस्यासीत् Mb.; Śi.18.72.

Any article or implement of household use (such as a broomstick); संयतोपस्करा दक्षा Y.1.83;2.193; Ms.3.68,12.66,5. 15.

An ornament.

Censure, blame.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्कर/ उप-स्-कर m. (for 2. See. below)( n. MBh. v , 7234 )any utensil , implement or instrument

उपस्कर/ उप-स्-कर m. any article of household use (as is broom , basket etc. ) , appurtenance , apparatus MBh. Sus3r. Mn. etc.

उपस्कर/ उप-स्-कर m. an ingredient , condiment , spice L.

उपस्कर/ उप-स्-कर m. N. of a ऋषिBrahmaP.

उपस्कर/ उप-स्-कर m. ornament , decoration T.

उपस्कर/ उप-स्-कर m. blame , censure W.

उपस्कर/ उप-स्-कर m. the act of hurting , violating T.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--broomstick; pregnant Diti (woman) not to sit on. M. 7. ३८.

"https://sa.wiktionary.org/w/index.php?title=उपस्कर&oldid=493254" इत्यस्माद् प्रतिप्राप्तम्