यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थितः, त्रि, (उप समीपे तिष्ठति स्म । उप + स्था + क्त ।) समीपस्थितः । तत्पर्य्यायः । उपनतः २ उपसन्नः ३ । इति हेमचन्द्रः ॥ (यथा, रघुवंशे १ । ८७ । “उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” । “हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्” । इति च रघुः १ । ४५ ।) मृष्टः । शोधितः । इति जटाधरः ॥ (अनार्षः । यथा पाणिनिः । ६ । १ । १२९ । “अप्लुतवदुपस्थिते” अत्र सिद्धान्तकौमुदी । उप- स्थितोऽनार्षः” । इति ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित¦ त्रि॰ उप + स्था--क्त।

१ समीपस्थिते,

२ समीपागते
“तदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिताइमाः प्रजाः प्रजायन्तेऽनुपास्थितो ह वै श्रियाप्रजाया प्रजायते” शत॰ ब्रा॰

२ ,

३ ,

१ ,

१३ ,
“उपस्थिते-यं कल्याणो” रघुः। हैयङ्गवीनमादाय घोषवृद्धा-नुपस्थितान्” भट्टिः।

३ पाप्ते, उपस्थितपरित्यागेप्रमाणाभावात्” न्यायवाक्यम्
“अनुपस्थितकल्पनाऽ[Page1341-a+ 38] न्याय्या” इति मीमां॰

४ वेदाप्रयुक्ते अनार्षे च।
“अ-प्लुतवदुपस्थिते” पा॰।
“उपस्थितोऽनार्षः” सि॰ कौ॰
“उद्बुद्धस स्कारेण चित्ते उपगते

५ स्मृते
“तौ जौ गुरु-णेयमुपस्थिता” वृ॰ र॰ उक्ते दशाक्षरपादके

६ छन्दोभेदेस्त्री
“उपस्थितमिदंज्सौत्सौ यदि गुरुः स्यात्” इति वृ॰र॰ उक्ते त्रयोदशाक्षरपादके

७ छन्दोभेदे न॰।

८ सेवितेत्रि॰। भावे क्त सेवने

९ उपस्थाने न॰। तेन जीवतिवेतना॰ ठक्। औपस्थितिक सेवनोपजीविनि त्रि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित¦ mfn. (-तः-ता-तं)
1. Approached, arrived.
2. Staying by or near to.
3. Caused, occasioned.
4. Got, received.
5. Felt.
6. Clean, cleansed.
7. Done, accomplished.
8. Known. E. उप before स्था to stay, aff. क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित [upasthita], p. p.

Approached, arrived, come (person or thing); तस्मिन्नन्तरे भर्तोपस्थितः M.1; ˚श्रेयो$वमानिनम् Ś.6; K.157; Ms.3.243; Y.2.62; उपस्थिता शोणितपारणा मे R. चिन्तित˚ Ku.6.24 come as soon as thought of.

Close or near, at hand, impending, drawing near; उपस्थिता रजनी Ś.3 the night is at hand (arrived); ˚संप्रहारः V.1; ˚उदयम् R.3.1 approaching its fulfilment; Māl.1; Ratn.1; R.14.39; ready for; उपस्थितमसंहार्यै- र्हयैः स्यन्दनमायिभिः Rām.5.6.5.

Worshipped or waited upon, served.

Got, obtained, received; अयाचित˚ Ku.5.22 got without solicitation; अचिन्तित˚ Pt.2.

Taken place, happened, occurred, fallen to the lot; वृक्षस्य वैद्युत इवाग्निरुपस्थितो$यम् V.5.16.

Caused, occasioned, produced, felt.

Known.

Cleansed, clean.

Followed by the particle इति in the Pada text. -तः A door-keeper.

तम् The particle used in this manner.

The position of words before and after इति so used

Service, worship.

A particular pose (आसन); उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः Mb.12. 2.18. -Comp. -वक्तृ m. A ready speaker, an eloquent man.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपस्थित/ उप-स्थित mfn. come near , approached , arisen , arrived , appeared A1s3vGr2. MBh. Mn. Ya1jn5. etc.

उपस्थित/ उप-स्थित mfn. present , near at hand , ready for R. BhP. Kum. etc.

उपस्थित/ उप-स्थित mfn. near , impending Mn. iii , 187 MBh. etc.

उपस्थित/ उप-स्थित mfn. fallen to one's share , received , gained , obtained S3ak. Ragh. etc.

उपस्थित/ उप-स्थित mfn. accomplished , happened

उपस्थित/ उप-स्थित mfn. lying or being upon Sus3r.

उपस्थित/ उप-स्थित mfn. turned towards R.

उपस्थित/ उप-स्थित mfn. approached , come near to , visited MBh. Ragh. etc.

उपस्थित/ उप-स्थित mfn. caused , occasioned

उपस्थित/ उप-स्थित mfn. felt

उपस्थित/ उप-स्थित mfn. known

उपस्थित/ उप-स्थित mfn. clean , cleansed L.

उपस्थित/ उप-स्थित mfn. (in the प्रातिशाख्यs) followed by इति(as a word in the पद-पाठ) RPra1t. VPra1t. Pa1n2.

उपस्थित/ उप-स्थित m. a door keeper , porter L.

उपस्थित/ उप-स्थित fn. N. of several metres

उपस्थित/ उप-स्थित n. ( scil. पद)a word followed by इति(in the पद-पाठ; See. स्थितand स्थितो-पस्थित) RPra1t. VPra1t.

"https://sa.wiktionary.org/w/index.php?title=उपस्थित&oldid=493277" इत्यस्माद् प्रतिप्राप्तम्