यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित¦ त्रि॰ उप + आ + श्रि--कर्म्मणि क्त। यस्याश्रयोगृहीतस्तस्मिम्
“तथैवोपाश्रिता देवी बुद्धिर्बुद्धिमतांवर!” भा॰ शा॰

४५ अ॰ उपश्रितेति पाठान्तरम्। कर्त्तरि क्त।

२ कृताश्रये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित¦ mfn. (-तः-ता-तं)
1. Supporting, (literally or figuratively) bearing, holding, protecting.
2. Relying or depending upon. E. उप near, and आश्रित giving support.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित [upāśrita], a.

Relying or depending upon.

Supporting (fig. also), bearing, holding, protecting. चिन्तामपरिमेयां तां प्रलयान्तामुपाश्रिताः Bg.16.11.

An indirect dependent; (as against संश्रित direct. dependent); संश्रितोपाश्रितांस्तथा यथाशक्त्यनुकम्पेत Mb.12.87.24.

See उपाश्रय (4).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपाश्रित/ उपा mfn. lying or resting upon , leaning against , clinging to S3a1n3khGr2. Kat2hUp. R.

उपाश्रित/ उपा mfn. having recourse to , relying upon , taking refuge with MBh. Bhag. Katha1s. etc.

उपाश्रित/ उपा mfn. taking one's self to

उपाश्रित/ उपा mfn. approached , arrived at , abiding in MBh. BhP. VarBr2S. etc.

उपाश्रित/ उपा mfn. anything against which one leans or upon which one rests Uttarar.

"https://sa.wiktionary.org/w/index.php?title=उपाश्रित&oldid=243431" इत्यस्माद् प्रतिप्राप्तम्