यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासनम्, क्ली, (उपास्यन्ते क्षिप्यन्ते शरा अत्र । उप + असु क्षेपे + अधिकरणे ल्युट् । शुश्रूषादिपक्षे आस भावे + ल्युट् ।) शराभ्यासः । (यथा रामायणे । २ । ६७ । २१ । “श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने” ।) शुश्रूषा । इत्यमरः ॥ (“नित्यनैमित्तिकप्रायश्चित्तो- पासनेन” । “उपासनानि शाण्डिल्यविद्यादीनि” । इति च वेदान्तसारे ।) विहिंसनम् । इति विश्वः ॥ आसनम् । इति मेदिनी ॥ (“मङ्गल्योपासनं शस्तं वृद्धिदं व्यसनापहम्” । इति चक्रपाणिकृतद्रव्यगुणे गुणानां क्रियाभि- धानादिवर्गे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन नपुं।

शरक्षेपाभ्यासः

समानार्थक:शराभ्यास,उपासन

2।8।86।1।5

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन¦ न॰ उपास्यन्ते मूयःक्षिप्यन्ते शरा अत्र उप + अस-विक्षेपे आधारे ल्यु।

१ शरक्षेपशिक्षार्थे शराभ्यासे अम-रः। उप + आस--मावे ल्युट्।

२ चिन्तने मनने

३ सेवनेच
“नित्यनैमित्तिकप्रायश्चित्तोपासनेन”
“उपसनानि शा-ण्डिल्यविद्यादीनि”
“उपासनस्य चित्तैकाग्र्यं परं प्रयोज-जनम् अचिरादिमार्गेण ब्रह्मलोकप्राप्तिरवान्तरफलम्” [Page1357-b+ 38] इति येदान्तसा॰।
“आचार्य्योपासनं शौचं स्थै-र्य्यमात्मविनिग्रहः” इत्युपक्रम्य
“एतज्ज्ञानभिति प्रोक्तमज्ञानंयत्ततोन्यऽथा” गीतायाम् आचार्य्योपासनस्य ज्ञानसाधन-त्वेन ज्ञानत्वमुक्तम् आचार्य्योपदेशं विना हि ज्ञाना-नुत्पत्तिः
“आचार्य्योपासनं वेदशास्त्रार्थेषु विवेकिता” इत्युपक्रम्य
“एतैरुपायैः संशुद्धः सत्वयुक्तोऽमृती भवेत्” याज्ञ॰ तद्धेतुत्वमुक्तम्।
“आचार्य्यमग्निकार्य्यञ्च सन्ध्यो-पासनमेवच” मनुः। ब्रह्मण उपासनानि च वेदे नाना-विधान्युक्तानि तत्र प्रतीकोपासनेतरेषामवान्तरफलमर्चि-रादिमार्गेण ब्रह्मलोकप्राप्तिः। प्राप्तब्रह्मलोकस्य तत्र श्र-वणमननादिसम्भवेन क्रममुक्तिः
“न स पुनरावर्त्तते” इतिश्रुतेः तत्र प्राप्तविवेकस्यैवानावृत्तिर्नान्तरापतने
“तत्रप्राप्तविवेकस्यानावृत्तिश्रुतिः” सां॰ सू॰ उक्तेः। अतएव
“इमंमानवं नावर्त्तन्ते” इति श्रुतौ इममिति इदमा विशे-षणात् मानवान्तरे आवृत्तिरिति सूचितम्। कार्य्यब्रह्मणो-ऽघिकारसमाप्तिपर्य्यन्तं तत्रस्थायिनस्तु तेन सहैव मोक्षः।
“कार्य्यात्यये तदध्यक्षेण सहातः परमभिधा{??}त्” शा॰ सू॰उक्तेः ब्रह्मणासह भे सर्वे सन्प्राप्ते प्रतिसञ्चरे। पर-स्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” श्रुतेः। प्रतीको-पासनायां तु नार्चिरादिना ब्रह्मलोकप्ताप्त्यादि फलम्किन्तु तत्तच्छास्त्रेषूक्तं फलं तत्र तावत् प्रतीकोपासनंतत्फलञ्च शा॰ सू॰ भाष्ययोः दर्शितं यथा
“नप्रतीकेन हि सः”
“मनोब्रह्मेत्युपासीतेत्यध्यात्मम्”
“अथा-धिदैवतमाकाशो ब्रह्मेति” तथा
“आदित्यो ब्रह्मेत्यादेशः,
“स यो नाम ब्रह्मेत्युपास्ते” इत्येबमादिषु प्रतीकोपा-सनेषु संशयः किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति। किन्तावत् प्राप्तं तेष्वप्यात्मग्रह एव युक्तः कस्मात्?ब्रह्मणः श्रुतिष्यात्मत्वेन प्रसिद्धत्वात् प्रतीकानामपिब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरित्मेवं प्राप्तेब्रूमः। न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स उपा-सकः प्रतीकानि तान्यात्मत्वेनाकलयेत्। यत्पुनर्ब्र-ह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति, तदसत्प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादि-जातस्य ब्रह्मत्वमेवाश्रितं भवति खरूपोपमर्देच नामा-दीनां कुतः प्रतीकत्वमात्मग्रहो वा। न च ब्रह्मणआत्मत्वाद्ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्य-निराकरणात् कर्तृत्वादिसर्व्वसंसारधर्म्मनिराकरणेनंहि ब्रह्मण आत्मत्वोपदेशनिराकरणेन चोपासनविधानं[Page1358-a+ 38] ततश्चोपासकस्य प्रतीकैः समत्वादात्मग्रही नोपपद्यते। न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति किन्तु सुवर्ण्णा-त्मत्वमेव। ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवोचामः। अतो न प्रतीकेष्वात्मत्वदृष्टिः क्रियते” भा॰।
“ब्रह्म-दृष्टिरुत्कर्षात्” भा॰।
“तेष्वेवोदाहरणेष्वन्यः संशयःकिमादित्यादिदृष्टयोब्रह्मण्यध्यसितव्याः? किं वा ब्रह्म-दृष्टिरादित्यादिष्विति?। कुतः संशयः? सामानाधिकण्येकारणानवधारणात् अत्र हि ब्रह्मशब्दस्यादित्यादिशब्दैःसामानाधिकरण्यमुपलभ्यते
“आदित्यो ब्रह्म” प्राणोब्रह्म”
“विद्युद्ब्रह्म” इत्यादिसमानबिभक्तिनिर्देशात्। नचात्राञ्जसं समानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्-ब्रह्मादित्यादिशब्दानां न हि भवति गौरश्व इतिसामानाधिकरण्यम्। ननु प्रकृतिविकारभावाद्ब्रह्मा-दित्यादीनां मृच्छरावादिवत् सामानाधिकरण्यं स्यात्नेत्युच्यते विकारप्रविलयोह्येवं प्रकृतिसामानाधिकण्यात्स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम। परमात्मवाक्य-ञ्चेदन्तदानीं स्यात् ततश्चोपासनाधिकारोबाध्येत परिमि-तविकारोपादानञ्च व्यर्थम। तस्माद्ब्रह्मणः
“अग्निर्वैश्वा-नरः” इत्यादिवदन्यतरत्रान्यतरदृष्ट्यध्यासे सति किंदृ-ष्टिरध्यस्यतामिति संशयः। तत्रानियमः नियम-कारिणः शास्त्रस्याभावादिव्येवं प्राप्तम्। अथवा आ-दित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्या इत्येवं प्राप्तम् एवंह्यादित्यादिदृष्टिभिर्ब्रह्मोपसनञ्च फलवदिति शास्त्रम-र्य्यादा। तस्मान्न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः। ब्रह्मदृष्टिरेवादित्यादिषु स्यादिति। कस्मात्? उत्कर्षात्{??}सात्। तथा च लौकिकीन्यायोऽनुमतो भवति। उत्-कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिकोन्यायः यथाराजदृष्टिः क्षत्तरि, सचानुगन्तव्यः विपर्य्यये प्रत्यवायप्रस-ङ्गात्। न हि क्षत्तृदृष्टिपरिगृहीतोराजा निकर्षं नी-यमानः श्रेयसे स्यात्। ननु शास्त्रप्रामाण्यादनाशङ्क-नीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन शा-स्त्रीया दृष्टिर्नियन्तुं युक्तेति। अत्रोच्यते निर्द्धारिते शा-स्त्रार्थे एतदेवं स्यात् सन्दिग्धे तु तस्मिंस्तन्निर्ण्णयंप्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते। तेन चोत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्ट-दृष्टिमध्यस्य प्रत्यवेयादिति श्लिष्यते। प्राथम्या-च्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधाद्ग्रहीतव्यम्। [Page1358-b+ 38] तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो व्रह्म-शब्दस्य मुख्यवृत्त्या सामानाधिकरण्यासम्भवाद्ब्रह्मदृष्टि-विधानार्थतैवावतिष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्यैवएषोऽर्थोन्याय्यः। तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत,ब्रह्मेत्युपास्त इति च सर्व्वत्रेतिपरं ब्रह्मशब्दमुच्चारयतिशुद्धांस्त्वादित्यादिशब्दान्। ततश्च यथा शुक्तिकां रजतमितिप्रत्येतीत्यत्र शुक्तिवचनएव शुक्तिकाशब्दः रजतशब्दस्तुरजतप्रतीतिलक्षणार्थः प्रतीत्यैव हि केवलं रजतमितिन तु तत्र रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्र-तीयादिति गम्यते। वाक्यशेषोऽपि च द्वितीयानिर्देशे-नादित्यादीनेवोपास्तिक्रियया व्याप्यमानान् दर्शयति
“सय एतदेवंविद्वानादित्यं ब्रह्मेत्युपास्ते”
“यीवाचं व्रह्मेत्यु-पास्ते
“यः सङ्कल्पं ब्रह्मेत्युपास्त” इति। यत्तूक्तं ब्रह्मो-पासनमेवात्रादरणीयं फलवत्त्वायेति तदयुक्तं उक्तेनन्यायेनादित्यादीनामेवोपास्यत्वस्यावगमात्। फलन्त्वतिथ्या-द्युपासन इवादित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्षत्वात्। वर्ण्णितञ्चैतत्
“फलमत उपपत्तेरित्यत्र”। ईदृश-ञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणंप्रतिमादिष्विव विष्ण्वादीनाम्” भा॰। एवं प्रतीकोपासनंनिरूप्य तत्फलमुक्तम् तत्रैब

४ अ॰

३ पादे
“अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषा-त्तत्क्रतुश्च” सू॰।
“स्थितमेतत् कार्य्यविषया गतिर्न परविष-येति। इदमिदानीं सन्दिह्यते किं सर्व्वान् विकारालम्ब-नानविशेषेणैवामानवः पुरुषः प्रापयति ब्रह्मलोकम्? उत-कांश्चिदेवेति?। किं तावत् प्राप्त सर्वेषामेवैषां विदुषाम-न्यत्र परस्माद्ब्रह्मणोगतिःस्यात्। तथा हि नि-यमः सर्व्वस्वामोत्यत्राविशेषणैवैषा विद्यान्तरेष्ववतारितेत्येवप्राप्ते प्रत्याह। अप्रतीकालम्बनानिति। प्रतीकालम्ब-नान् वर्जयित्वा सर्व्वानन्यान् विकारालम्बनान्नयति ब्र-ह्मलोकमिति बादरायणाचार्य्योमन्यते। नह्येवमुभयथा-भावाभ्युपगमे कश्चिद्दाषोऽस्ति। अनियमन्यायस्य प्रती-कव्यातरिक्तेष्वप्युपासनेषूपपत्तेः। तत्क्रतुश्चास्योभयथाभावस्य समर्थकोहेतुर्द्रष्टव्यः। योहि ब्रह्मक्रतुः स ब्राह्मणै-श्वर्य्यमाणोदेदिति श्लिष्टतरं
“यथा यथोपासवे तदेव भव-तीति” श्रुतेः। न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य। ननु अव्रह्मक्रतुमानपि ब्रह्म गच्छ-तीति श्रूयते यथा पञ्चाग्निविद्यायां सएनान् ब्रह्म गमय-तीति”। भवत यत्रैवमाहृत्य वाद उपलभ्यते, तदभावे-[Page1359-a+ 38] त्वौत्सर्गिकेण तत्क्रतून्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेनरेषामिति मन्यते” भा॰।
“विशेषञ्च दर्शयति” सू॰।
“नामादिषु च प्रतीकोपासनादिषु पूर्व्वस्मात् पूर्ब्बन्मात्फलविशेषमुत्तरस्मिन्नुत्तरस्मिन्नुपासने दर्शयति
“यावन्ना-म्नोगतं तत्रास्य यथाकामवारो भवति”
“वाग्वाव ना-म्नोभूयसी”
“यावद्वाचोगतं तत्रास्ययथाकामचारो भवति
“मनोवाव वाचोभूयः” इत्यादिना। स चायं फलविशेषःप्रतीकतन्त्रचादुपासनानामुपपद्यते, ब्रह्मतन्त्रत्वे तु व्रह्म-णोऽविशिष्टत्वात्कथं फलविशेषःस्यात्?। तस्मान्न प्रती-कालम्बनानामितरैस्तुल्यफलत्वमिति” भा॰। ( उपासनञ्च मानसव्यापारो यद्यपि देहव्यापारानपेक्षस्तथापि आसीनस्यैव तद्भवति नान्यस्य यथाह शा॰ सू॰ भाष्ययोः”
“आसीनः सम्भवात्” सू॰।
“कर्माङ्गसम्बन्धिषु कर्मतन्त्रत्वादा-हृनादिचिन्तनेऽपि सम्यग्दर्शने वस्तुतन्त्रत्वात् ज्ञानस्य इत-रेषुतूपासनेपु किमनियमेन तिष्ठन्नासीनः शयानो वा प्रवर्त्तेतेत्यनियमे न आसीन एवेति। तत्र मानसत्वादुपासनस्यानि-यमः शरीरस्थितेरित्येवं प्राप्ते ब्रवीति आसीन एवोपासी-तेति कुतः? सम्भवात्। उपासनं नाम समानप्रत्ययप्रवाह-करणं न च तद्गच्छतो धावतो वा सम्भवति गत्यादीनां चि-त्तविक्षेपकरत्वात्। तिष्ठतोऽपि देहधारणे व्यापृतं मनोम सूक्ष्मवस्तुनिरीक्षणक्षमम्भवति। शयानश्चाप्यकस्मादेवनिद्रयाऽभिभूयते। आसीनस्य त्वेवंजातीयको भूयान्दोषःसुपरिहर इति सम्भवति तस्योपासनम्” भा॰।
“ध्यानाच्च” सू॰
“अपि च ध्यायत्यर्थ एषः यत्समानप्रत्ययप्रवाहकरणं, ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृ-ष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति वकोध्यायति प्रोषितबन्धुरिति। आसीनस्यानायासो भवति। तस्मादप्यासोनकर्म उपासनम्” भा॰।
“अचलत्वापेक्ष्य” सू॰।
“अपि च ध्यायतीव पृथिवीत्यत्र पृथिव्यादिषुचलत्वमपेक्ष्यध्यायतिवादो भवति तच्च लिङ्गमुपासनस्यासीनकर्मत्वे” भा॰।
“स्मरन्ति च” सू॰
“स्मरन्त्यपि च शिष्टा उपा-सनाङ्गत्वेनासनम्”
“शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमा-त्मनः” इत्यादिना अतएव च पद्मकादीनामासनविशेषा-णामुपदेशोयोगशास्त्रे” भा॰। उपासनञ्चामरणात् भूयः क-र्त्तव्यमित्यपि तत्रैवोक्तम्। (
“आ प्रायणात् तत्रापि हि दृष्टम्” सू॰।
“आवृत्तिः सर्वो-पासनेष्वादर्त्तव्येति स्थितमाद्येऽधिकरणे। तत्र यानि तावत्सम्यग्दर्शनार्घान्युपासनानि तान्यवघातादिवत् कार्यपर्य-[Page1359-b+ 38] वसानानीति ज्ञातमेवैषामावृत्तिपरिमाणंन हि सम्यग्दर्शनेकार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितु शक्यम् अनि-योज्यब्रह्मात्मत्वप्रतोतेः शास्त्रस्य विषयत्वात्। यानिपुनरभ्युदयफलानि तेष्वेषा चिन्ता कि कियन्तञ्चित्काणंप्रत्ययमावर्त्योपरमेत् उत यावज्जीवमावर्त्तयेदिति। किन्ता-वत् प्राप्तं कियन्तञ्चित्कालं प्रत्ययमभ्यस्योत्सृजेत् आ-वृत्तिविशिष्टस्योप सतशब्दार्थस्य कृतत्वादित्येवं प्राप्तेब्रूमः। आ प्रायणादेवावर्त्तयेत् प्रत्ययम्, अन्त्यप्रत्ययवशाददृष्टफलप्राप्तेः। कर्माण्यपि हि जन्मान्तरोपभोग्यंफलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकालेआक्षिपन्ति।
“सविज्ञानो भवति”
“सविज्ञानमेवान्ववक्रामति”
“यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मनायथा सङ्कल्पितं लोकं नयतीति” चैवमादिश्रुतिभ्यः तृण-जलायूकानिदर्शनाच्च। प्रत्ययास्त्वेते स्वरूपावृत्तिं मुक्त्वाकिमन्यत् प्रायणकाले भावनाविज्ञानमपेक्षेरन्। तस्माद्येप्रतिपत्तव्यफलभावनात्मकाः प्रत्ययास्तेष्वा प्रायणादावृत्तिः। तथा च श्रुतिः
“स यावत्क्रतुरयमस्माल्लोकात् प्रैतीति” प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति। स्मृतिरपि
“यंयं चापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैतिकौन्तेय! सदा तद्भावभावितः” इति
“प्रयाणकाले मनसा-ऽचलेनेति” च। सोऽन्तवेलायामेतत् त्रयं प्रतिपद्येतेति” च मरणवेकायां कर्त्तव्यशेषं श्रावयति” भा॰। प्रतीकभि-न्नेषु उपासनेषु अर्चिरादिमार्गेण ब्रह्मलोकावाप्तिः फलम्।
“अर्चिरादिना तत्प्रथितेः” शा॰ सू॰ भाष्ययोरुक्तम्तच्च अर्च्चिरादिमार्गशब्दे आतिवाहिकशब्दे च उक्तम्। युच् उपासनाप्यत्र स्त्री।
“न्यायचर्च्चेयमीशस्य मनमव्यप-देशभाक्। उपासनैव क्रियते श्रवणानन्तरागता” कुमु॰सेवने च
“उपासनामेत्य पितुः स्म सृज्यते” नैष॰। शाण्डि-ल्योक्ता भक्तिरूपोपासना भक्तिशब्दे वक्ष्यते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन¦ n. (-नं)
1. Archery.
2. Service.
3. A seat.
4. Assembling.
5. In- juring, hurting. f. (-ना)
1. Service.
2. Worship, adoration. E. उप before आस् to sit, or आङ् before अस् to throw or send, affix युच् and fem. टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासनम् [upāsanam] ना [nā], ना 1 Service, serving, attendance, waiting upon; शीलं खलोपासनात् (विनश्यति); उपासनामेत्य पितुः स्म सृज्यते N.1.34; Pt.1.169; Ms.3.17; Bg.13.7; Y.3.156; Bh.2.42.

Engaging in, being intent on, performing; संगीत˚ Mk.6; सन्ध्या˚ Ms.2.69.

Worship, respect, adoration.

Practice of archery.

Regarding as, reflecting upon.

Religious meditation. न कर्मसांख्ययोगोपासनादिभिः Mukti Up.1.1.

The sacred fire. वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्. Y.3.45.

Injuring, hurting; (fr. अस् 2). -Comp. -उपासना- खण्डः, N. of the first section of the Gaṇeśa Purāṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपासन/ उपा n. the act of throwing off (arrows) , exercise in archery MBh.

उपासन/ उपा f( आ)n. the act of sitting or being near or at hand

उपासन/ उपा f( आ)n. serving , waiting upon , service , attendance , respect A1p. Gaut. Mn. Ya1jn5. etc.

उपासन/ उपा f( आ)n. homage , adoration , worship (with रामानुजs , consisting of five parts , viz. अभिगमनor approach , उपादानor preparation of offering , इज्याor oblation , स्वाध्यायor recitation , and योगor devotion) Sarvad. Veda1ntas. etc.

उपासन/ उपा n. a seat Vait.

उपासन/ उपा n. the being intent on or engaged in Mr2icch. R.

उपासन/ उपा n. domestic fire Ya1jn5. iii , 45.

"https://sa.wiktionary.org/w/index.php?title=उपासन&oldid=493358" इत्यस्माद् प्रतिप्राप्तम्