यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत¦ त्रि॰ उप + इण--क्त।

१ उपगते

२ समीपगते सेवादिधर्मेण

३ प्राप्ते

४ उपनीते च।
“यं प्रव्रजन्तमनुपेतमपेतकृत्यम्” भा॰

१ स्क॰।
“न स्त्री जुहुयान्नानुपेतः” स्मृतिः।
“अ-तुपेतः अनुपनीतः” म॰ त॰ रघु॰। गर्भाधानार्थं

५ स्त्रिय-[Page1360-b+ 38] मुगते च
“गर्भाधानमुपेतो ब्रह्मगर्भं सन्दधाति” हारीतः
“उपेतः स्त्रियमुपगतः” सं॰ त॰ रघुनन्दनः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत¦ mfn. (-तः-ता-तं)
1. Endowed with, possessed of, having, possessing.
2. Arrived at, come to, come near to.
3. Invested. E. उप and इत gone.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत [upēta], p. p.

Come near, approached, arrived at; लोकाश्च वो मयोपेता देवा अप्यनुमन्वते Bhāg.1.23.32.

Present.

Endowed with, possessed of, having; with instr. or in comp.; पुत्रमेवंगुणोपेतं चक्रवर्तिनवाप्नुहि Ś.1.12.

Blockaded.

Fallen into.

Approached for sexual gratification.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेत/ उपे mfn. one who has come near or approached , one who has betaken himself to , approached (for protection) , arrived at , abiding in MBh. VarBr2S. etc.

उपेत/ उपे mfn. one who has obtained or entered into any state or condition , one who has undertaken( e.g. a vow) MBh. Ratna1v. Sa1h. etc.

उपेत/ उपे mfn. come to , fallen to the share of Prab.

उपेत/ उपे mfn. (a pupil) who has approached (a teacher) , initiated Ya1jn5. iii , 2 A1s3vGr2. i , 22 , 21 ; 22 Pa1rGr2. iii , 10 , 10

उपेत/ उपे mfn. accompanied by , endowed with , furnished with , having , possessing MBh. R. Bhag. Hit. etc.

उपेत/ उपे mfn. one who has approached (a woman sexually) T.

"https://sa.wiktionary.org/w/index.php?title=उपेत&oldid=493375" इत्यस्माद् प्रतिप्राप्तम्