यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रवज्रा¦ स्त्री
“उपेन्द्रवज्रा जतजास्ततो गौ” इति वृ॰ र॰उक्ते एकादशाक्षरपादके छन्दोभेदे। अस्याश्च इन्द्रवज्रयासंमेलने यथोपजातित्वं तथा इन्द्रवज्राशब्दे दर्शितम्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रवज्रा¦ f. (-ज्रा) A species of the Trishtubh metre.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपेन्द्रवज्रा/ उपे f. N. of a metre (consisting of four lines of eleven instants each).

"https://sa.wiktionary.org/w/index.php?title=उपेन्द्रवज्रा&oldid=493377" इत्यस्माद् प्रतिप्राप्तम्