यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरुः, त्रि, (उर्णौति । ऊर्णू + “महति ह्रस्वश्च” ४ । १ । ३२ । इति उणादिसूत्रेण कुः नुलोपो ह्रस्वश्च ।) महान् । वड इति भाषा । तत्पर्य्यायः । वड्रम् २ विपुलम् ३ विशङ्कटम् ४ पृथु ५ वृहत् ६ विशालम् ७ पृथुलम् ८ महत् ९ । इत्यमरः ॥ विस्तीर्णम् १० विकटम् ११ । इति जटाधरः ॥ (यथा, महाभारते १ । सौपर्णे । २१ । १८ । “विलीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्” । बहुलम् । यथा, ऋग्वेदे १ । २९ “तुविजिता उरुक्षयां” । “उरुक्षयो बहुनिवासौ” इति भाष्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु वि।

विस्तृतम्

समानार्थक:विशङ्कट,पृथु,बृहत्,विशाल,पृथुल,महत्,वड्र,उरु,विपुल

3।1।61।1।2

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु¦ त्रि॰ ऊर्णु--कु नुलोपो ह्रस्वश्च।

१ विशाले,

२ वृहति च
“विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भ-सामनन्तम्” भा॰ आ॰

२२ अ॰।

३ बहुले निरु॰
“तुविजाता उरुक्षया” ऋ॰

१ ,

२ ,

९ ,
“उरुक्षया बहुनि-वासौ” भा॰
“रथे युञ्जन्नुरुचक्रे”।

४ विस्तीर्ण्णे चवृहत्त्वस्य विस्तीर्ण्णायत्तत्वात्।
“जनास उरु क्षोतं सुज-निमा चकार” ऋ॰

७ ,

१०

० ,

४ ,
“स्वस्तिमदुरुक्षितौ गृणीहि” ऋ॰

९ ,

८४ ,

१ , उरुगायः
“उरुगव्यूतिरभयानि” ऋ॰

९ ,

९० ,

४ , अहोश्चिदस्मा उरुशक्तिरद्भुतः”

२ ,

२६ ,

४ ,
“अन्यामिपमुरुधारामरङ्कृतम्”

८ ,

१ ,

१० ,
“उरुप्रथाःप्रथमानम्” यजु॰

२० ,

३९ ,
“गाथयोरौ रथ उरुयुगे” ऋ॰

८ ,

९८ ,

९ ,।

५ दोर्घे च
“गतोरुमार्गाः” माघः भाषितपु स्क-त्वात् क्लीवे तृतीयाद्यचि वा पुंवत्। उरवे उरुणे इत्यादिस्त्रियां गुणवचनत्वात् वा ङीष्।
“शिरोभिस्ते गृहीत्वोर्वींस्रजमारक्तव ससः” मनुः उरीर्भावः पृथ्वा॰ इमनिच्। उरिमन् तद्भावे। पक्षेत्व, उरुत्व न॰। तल् उरुता स्त्रीअण् औरव न॰। तद्भावे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु¦ mfn. (-रुः-रुः-र्व्वी-रु)
1. Large, great.
2. Much, excessive.
3. Long.
4. Valuable, precious. E. ऊर्णु to cover, कु Una4di affix; ऊ is made short, and ण dropped by special rule.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु [uru], a. [उर्णु-कु नुलोपो ह्रस्वश्च Uṇ.1.31] (-रु-र्वी f.; compar. वरीयस्; super. वरिष्ठ)

Wide, spacious.

Great, large; जातःकुले तस्य किलोरुकीर्तिः R.6.74.

Excessive, much, abundant; धनान्युरूणि Śi.3.76.

Excellent, precious, valuable. n. Ved. Wide space, space or room.ind. Far, far off (Ved.).

Comp. अङ्गः a mountain.

the ocean. -कालः, -कालकः the creeper Cucumis Colocynthis (इन्द्रवारुणी). -कीर्ति a. renowned, wellknown; तवोरुकीर्तिः श्वशुरः सखा मे R.14.74. -कृत् a. making room, granting space; increasing; उरुकृदुरु णस्कृधि Rv. 8.75.11. -क्रम a. Ved.

taking wide strides. शं नो विष्णु- रुरुक्रमः Tait. Up.1.1.1.

of high rank. (-मः) an epithet of Viṣṇu in the dwarf incarnation; उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् Bhāg.1.5.13. -क्षय a. having spacious dwellings. (-यः) a spacious dwelling. उरुक्षयेषु दीद्यत् Rv.1.118.8. -क्षितिः f. Ved. a spacious dwelling; उरुक्षितिं सुजनिमा चकार Rv.7.1.4. -गाय a.

sung or praised by the great; Asvad.16. एष पन्था उरुगायः सुशेवः Ait. Br.7.13, उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः Bhāg.1.9.26.

offering wide scope for movement.

(यः) N. of Viṣṇu, the Āśvins, Soma and Indra.

wide space or space; (-यम् also).

praise. -ग्राहः Great restraint; उरुग्राहगृहीतानां गदां बिभ्रद् वृकोदरः Mb.5. 51.7. -चक्रि a. granting ample assistance, or allowing unrestrained motion; अहोश्चिदस्मा उरुचक्रिरद्भुतः Rv.2.26. 4. -चक्षस् a. Ved. far-seeing; समख्ये देव्या धिया संदक्षिणयो- रुचक्षसा Vāj.4.23. -जन्मन् a. nobly born; वह्नेरपां दग्धुरिवोरुजन्मा M.5.17. -ज्मन् a. having a wide path or range; न उरुष्या ण उरुज्मन्नप्रयुच्छन् Av.6.4.3. -ज्रयस्, -ज्रिa. of great speed, of mighty impetus. -तापः great heat.-धार a. Ved. giving a broad stream (of milk, as a cow). -प्रथस् a. wide-spreading, far-spread. -माणः N. of a plant, Crataeva Religiosa (Mar. वायवरणा).-मार्गः a long road. -लोक a. widely illuminating; or widely extended; ममान्तिरिक्षमुरुलोकमस्तु Rv.128.2. (-कः) the best world. (-कम्) the intermediate region between earth and heaven. -विक्रम a. valiant, mighty.-व्यचस् a. P.VI.1.17 Vārt.4. widely extended, extensive. उरुव्यचाः कण्टकः Mbh. on P.VI.1.17. -m. a malignant spirit, an imp. -व्यञ्च् a. Ved.

farreaching, capacious.

perceived in a distant place (as a sound); तुविक्षत्रामजरन्तीमुरूचीम् Vāj.21.5. -शंसa.

to be praised by many.

reigning over a wide region.

praising aloud. -शर्मन् a. Ved. widely pervading; Vāj.1.9. -षा a. granting much, or granting wide or free scope; महीमस्मभ्यमुरुषामुरु ज्रयो Rv.5. 44.6. -सत्त्व a. of mighty or great strength, powerful; सिंहोरुसत्त्वं निजगाद सिंहः R.2.33; magnanimous, of a noble nature. -स्वन a. having a loud voice, stentorian.-हारः a valuable necklace.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उरु mf( वी)n. (1. वृ; ऊर्णुUn2. i , 32 ), wide , broad , spacious , extended , great , large , much , excessive , excellent RV. AV. MBh. Ragh.

उरु m. ( उस्)N. of an आङ्गिरसA1rshBr.

उरु m. of a son of the fourteenth मनुBhP. VP.

उरु n. ( उ)wide space , space , room RV. (with कृ, to grant space or scope , give opportunity RV. )

उरु mf( वी)n. compar. वरीयस्, superl. वरिष्ठ; ([ cf. Gk. ? , ? , etc. : Hib. ur , " very " ; उरस्, " power , ability. "])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Bhautya Manu. Br. IV. 1. ११४.

"https://sa.wiktionary.org/w/index.php?title=उरु&oldid=493455" इत्यस्माद् प्रतिप्राप्तम्