यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का, स्त्री, (ओषतीति । उष दाहे “शुकवल्कोल्का” ३ । ४२ । इति उणादिसूत्रेण क-प्रत्ययात् साधुः ।) तेजःपुञ्जः । इत्यमरटीकायां भरतः ॥ अग्निशिखा ॥ अग्निः । इत्युणादिकोषः ॥ (यथा, “तुलाराशिं गते भानौ अमावस्यां नराधिपः । स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च ॥ कृत्वा तु पार्ब्बणश्राद्धं दधिक्षीरगुडादिभिः । ततोऽपराह्णसमये घोषयेन्नगरे नृपः ॥ लक्ष्मीः संपूज्यतां लोकाउल्काभिश्चापि वेष्ट्यताम्” । इति तिथितत्त्वे अमावस्याप्रकरणे ।) आकाशात् पतिताग्निः । इति रायमुकुटादयः ॥ (“तञ्चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः” । इति मेघदूते पूर्ब्बमेघे ५४ श्लोकः । “उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च” इति मनुः । १ । ३८ ।) अस्या लक्षणम् । “वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला । पौरुषीयप्रमाणेन उल्का नानाविधा स्मृता” ॥ इति काश्यपः ॥ (अस्याः कारणमाह गर्गसंहितायाम् । “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः । नरापचारात् नियतमुपसर्गः प्रवर्त्तते ॥ ततोऽपराधात् नियतमपवर्जन्ति देवताः । ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान् ॥ तएव त्रिविधा लोके उत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः संबोधयन्ति च” ॥ अस्या लक्षणादिकञ्चोक्तं वृहत्संहितायां ३३ अ- हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्द्ध्वगा ॥ २५ ॥ वर्हिपुच्छरूपिणी लोकसंक्षयावहा । सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥ २६ ॥ हन्ति मण्डलापुरं छत्रवत्पुरोहितम् । वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥ २७ ॥ व्यालसूकरोपमा विस्फुलिङ्गमालिनी । खण्डशोऽथ वा गता सस्वना च पापदा ॥ २८ ॥ सुरपतिचापप्रतिमा राज्यं नभसि विलीना जल- दान् हन्ति । पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वां ॥ २९ ॥ अभिभवति यतः पुरं बलं वा भवति भयं तत- एव पार्थिवस्य । निपतति च यया दिशा प्रदीप्ता जयति रिपूनचिरात् तया प्रयातः” ॥ ३० ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का स्त्री।

अग्नेः_निर्गतज्वाला

समानार्थक:उल्का,निर्गतज्वाला

1।1।57।3।1

वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम्. त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ। उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी। क्षारो रक्षा च दावस्तु दवो वनहुताशनः॥

पदार्थ-विभागः : , इन्धनजम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का¦ स्त्री उष--दाहे क नि॰ षस्य लं। रेस्वाकारे गगनात्पतत्तेजःपुञ्जे। अग्न्युत्पातशब्दे

६२ पृष्ठे तत्स्वरूप-फलादिकमुक्तम्।
“बाधेतोलकाक्षपितचमरीबालभारो-दवाग्निः” मेघ॰।
“उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानिच”।
“उल्कापाते द्रिशां दाहे गोमायुविरुते तथा”
“विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे” मनुः।
“स्फुर-[Page1371-a+ 38] लकाकृति विक्षिपन्वनेषु” किरा॰। उल्काकारणमु-क्तम् श्रीपतिना
“यासां गतिर्दिवि भवेद्गणितेन गम्या ता-स्तारकाः सकलखेचरतोऽतिदूरे। तिष्ठन्ति या अनि-यतोद्गतयश्च ताराश्चन्द्रादधोहि निवसन्ति तदन्वितास्ताः। शीतांशुवज्जलमयास्तपनात् स्पुरन्ति ताश्चावहपवहमारु-तसन्धिसंस्थाः। पूर्ब्बानिलैस्तिमितभावमपागतेऽस्मिंस्ताराःपतन्ति कुहचिद्गुरुतावशेन”। (ज्वलन्तखटेरनुडा)

२ शुष्कवृणवस्त्रादिदोपिते (मशाल) इति प्रसिद्धे

३ दीपभेदे च।
“तुलाराशिं गते भानौ अमा-वास्यां नराधिपः। स्नात्वा देवान् पितॄन् भक्त्या संपू-ज्याथ प्रणम्य च। कृत्वा तु पार्वणश्राद्धं दधिक्षीरगुडा-दिभिः। ततोऽपराह्णसमये घोषयेन्नगरे नृपः। लक्ष्मीःसंपूज्यतां लोका! उल्काभिश्चापि वेष्ट्यताम्” ति॰ त॰ ज्यो॰उल्कादाने दर्शद्वैधे निर्णयः।
“तुलासंस्थे सहस्रांशौप्रदोषे भूतदर्शयोः। उल्काहस्ता नराः कुर्युः पितॄणांमार्गदर्शनम्” ति॰ त॰ ज्यो॰ वचनात् प्रदोषव्यापिदर्शेकार्यम्। उभयत्र प्रदोषप्राप्तौ परदिने एव, युग्मादिशा-स्त्रात्।
“दण्डैकरजनीयोगोदर्शस्य स्यात् परेऽहनि। तदा विहाय पूर्वेद्यु परेद्युः सुखरात्रिका” ज्योतिर्वचनाच्च। उभयत्र प्रदोषाप्राप्तावपि उल्कादानं पूर्वोक्तपार्वणानुरो-धात्, न पूर्ब्बदिने भूताहे ये प्रकुर्बन्ति उल्काग्रहमचेतसः। निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ज्योतिर्व-चनात्। उल्काग्रहणादि पितृकृत्यत्वात् प्राचीनावी-तिना दक्षिणाभिमुखेन कार्यम्।
“प्राचीनवीतिना सम्यग-पसव्यमतन्द्रिणा। पित्र्यमा निधनात् कार्यं विधिवद्दर्भपाणिना” मनूक्तेः। तद्दानमन्त्रादि ति॰ त॰ दृश्यम्।

४ ज्योति-षोक्ते नाक्षत्रिकदशाभेदे।
“मङ्गला पिङ्गला धान्याभ्रामरी भद्रिका तथा। उल्का सिद्धा सङ्कटा च ह्यष्टौ-ज्ञेया महादशाः” ज्यो॰। तदानयनञ्च
“वह्निभान्मीननक्षत्रा-ज्जन्मर्क्षाच्छिवभादथ” इत्युक्तेः मतभेदेन कृत्तिकानक्षत्रात्पूर्व्वभाद्रपदचतुर्थपादात् जन्मनक्षत्राद्वारम्य एवैकास्ता-त्रिरावृत्त्या क्रमेण मङ्गलादिका दशा भवन्ति इत्येवं चतु-र्विंशतिनक्षत्रेप त्रिरावृत्त्या अष्टौ दशा अवसेयाः ततो-ऽन्तिमत्रिभेषुमङ्गंलाद्यास्तिस्रो भवन्ति। एवमन्यत्राप्यूह्यम्। तासां भोगकालश्चं।
“एकाद्येकोत्तरा अष्टयोगिनीवत्सरामताः इत्युक्त्या मङ्गलायाः

१ एकोवर्षः पिङ्गलायाः

२ द्वौ,धान्यायास्त्रयः, भ्रामर्याः

४ वर्षाः, भद्रिकायाः पञ्च,उल्कायाः षट्, सिद्धायाः सप्त, सङ्कटायाः अष्टौ वर्षाः,[Page1371-b+ 38] तेषां योगेन

३६ वर्षामङ्गलाद्यानां भोगकाला, इत्येबं त्रिरा-वृत्त्या अष्टोत्तरशतर्षास्तासां भोगकालः। अन्तर्दशादिकंयोगिनीशब्दे वक्ष्यते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का¦ f. (-ल्का)
1. A fire-brand.
2. Fire falling from heaven, a meteor, &c.
3. Flame.
4. Fire. E. उष् to burn, कक् Una4di affix, ल substi- tuted for ष; or the root is a Sautra root, उल to burn.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का [ulkā], [Uṇ.3.42]

A fiery phenomenon in the sky, a meteor; विरराज काचन समं महोल्कया Śi.15.92; Ms.1.38,4.13; Y.1.145.

A fire-brand, torch; न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया H.1.83.

Fire, flame; बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः Me.55.

N. of a grammar. -Comp. -धारिन् a. a torch-bearer.-नवमी f. The ninth day of the light half of the month of Āsvina; (a व्रत is observed on this day.) -पातः the fall of a meteor. -मालिन् m. N. of one of Śiva's attendants. -मुखः a demon or goblin (having a mouth of fire); वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतात् Ms.12.71; Māl.5.13.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का f. ( उष्Un2. iii , 42 ), a fiery phenomenon in the sky , a meteor , fire falling from heaven RV. iv , 4 , 2 ; x , 68 , 4 AV. xix , 9 , 9 MBh. Ya1jn5. Sus3r. etc.

उल्का f. a firebrand , dry grass etc. set on fire , a torch S3Br. v R. Katha1s. etc.

उल्का f. (in astrol. ) one of the eight principal दशाs or aspect of planets indicating the fate of men , ज्योतिष( T. )

उल्का f. N. of a grammar.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ulkā regularly denotes a meteor from the Rigveda[१] onwards. In the Brāhmaṇas[२] it also signifies a ‘firebrand.’ The much rarer form Ulkuṣī[३] has both senses.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्का स्त्री.
आग का जलता गोला, आप.श्रौ.सू. 11.2०.1० (वसतीवरी); पा.गृ.सू. 2.24.22 (श्रावणीस्थालीपाक)।

  1. iv. 4, 2;
    x. 68, 4;
    Av. xix. 9, 8, Ṣaḍviṃśa Brāhmaṇa, vi. 8, etc.
  2. Śatapatha Brāhmaṇa, v. 5, 4, 19.
  3. As ‘meteor,’ Av. v. 17, 4;
    Śatapatha Brāhmaṇa, xi. 2, 7, 21;
    as ‘firebrand,’ ibid., iii. 9, 2, 9.
"https://sa.wiktionary.org/w/index.php?title=उल्का&oldid=493527" इत्यस्माद् प्रतिप्राप्तम्