यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घनम्, क्ली, (उत् + लघि + ल्युट् ।) अतिक्रमणम् । इति पुराणम् ॥ डिङ्गान इति भाषा । (यथा, कुमारे ३ सर्गे २५ श्लोकस्य टीकायां मल्लिनाथः । “समयोल्लङ्घनेन पराङ्गनासङ्गतिं प्रवृत्ते सति” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन¦ न॰ उद् + लघि--भावे ल्युट्। अतिक्रमे, ऊर्द्ध्वभाग-गमनादिना अतिक्रमणे (डिङ्गान)।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन¦ n. (-नं)
1. Leaping or passing over or beyond.
2. Exceeding, transgression. E. उद् before लघि to go, ल्युट् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घनम् [ullaṅghanam], 1 Leaping or passing over.

Transgression, violation.

Offence, sin; Ks.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन/ उल्-लङ्घन n. the act of leaping or passing beyond or over Mall. on Kum.

उल्लङ्घन/ उल्-लङ्घन n. transgression , trespass , offence , sin Katha1s.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लङ्घन न
हुआ हो, काठ.सं. 6.8.

"https://sa.wiktionary.org/w/index.php?title=उल्लङ्घन&oldid=493537" इत्यस्माद् प्रतिप्राप्तम्