आनन्दः,उल्लासः,आह्लादः तोषः

आनन्दः

संस्कृतम् सम्पाद्यताम्

  • उल्लासः, प्रमोदः, आनन्दः, संतोषः, हर्षः, उन्मादः, रणः, भोगः, संहर्षः, आह्लादः, आनन्दथुः, उत्साहः, उदानः, उद्भवः, कल्लोलः, तोषः, नन्दः, नन्दकः, नन्दथुः, नन्दयित्नुः, प्रकामः, फलोदयः, प्रमदः, रभसः, रमः, रामः, रमथः, सम्मदः, संस्तवानः, हरिषः, ह्लादः, आमोदः, उत्सवः।


नामः सम्पाद्यताम्

  • उल्लासः नाम आनन्दः, सुखः।

क्रिया सम्पाद्यताम्

उल्लासयतिमोदयति,तोषयति,

अनुवादाः सम्पाद्यताम्

उदाहरणम् सम्पाद्यताम्

  • विद्या ददाति विनयं विनयाद्याति पात्रताम्।
  पात्रात्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लासः, पुं, (उत् + लस् + घञ् ।) ग्रन्थपरिच्छेदः । इति भूरिप्रयोगः ॥ यथा काव्यप्रकाशे प्रथम- उल्लास इति प्रयोगः । वृद्धिः । इति श्रीभाग- वतम् ॥ आह्लादः । प्रकाशः ॥ (“निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः” । इति अमरुशतके । ४८ ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लासः [ullāsḥ], 1 Joy, delight; सोल्लासम् U.6; सकौतुकोल्लासम् U. 2; उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानाम् S. D.

Light, splendour.

(In Rhet.) A figure of speech in which a reference is made to the merits or demerits of one thing by comparing or contrasting the merits or demerits of another; अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधान- मुल्लासः R. G. for example see R. G. ad. loc.; cf. Chandr.5.131.133.

A division of a book, such as chapter, section &c.; as the ten Ullāsas of the Kāvyaprakāśa.

Beginning, commencement.

Growth, increase; न तेषां युगपद्राजन् ह्लास उल्लास एव वा Bhāg.7.1.7.-a. Pleasing, delightful; मुक्ताफलैश्चिदुल्लासैः Bhāg.9.11.33.

"https://sa.wiktionary.org/w/index.php?title=उल्लासः&oldid=506626" इत्यस्माद् प्रतिप्राप्तम्