यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत्¦ त्रि॰ वश--शतृ सम्प्र॰। कामयमाने।
“उशन् हवैवाजश्र यः सर्वसदेवसं ददौ” कठ उ॰ स्त्रियां ङीप्।
“उश{??} गातरः” अघमर्षणसूक्तम्। सा च अकल्या-णायां वाचि” शब्दरत्ना॰। तत्र रुशतीत्येव पाठोयुक्तःरुश सिंहायामित्यादिकस्यैव शत्रन्तस्य तद् रूपम्। इति अमरटीकायां भानुजदीक्षितः। उशतीति पाठस्तुलिपिकरप्रमादात्। तन्मूल एव शब्दकल्पद्रुमोऽपिचिन्त्यः वशधातोरिच्छार्थकतया तथार्थत्वासम्भवात्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत्¦ mfn. (-शन्-शती-शत्) Inauspicious, (as discourse.) E. उष् to burn, शतृ part. affix; also उषत्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत् [uśat], a.

Beautiful; तेनायं स अशत्तमः Bhāg.1.3.14. जायेव पत्य उशती सुवासाः Mbh.1.1.1.

Dear, beloved; बद्धः स्वकर्मभिरुशत्तम ते$ङ्घ्रिमूलम् Bhāg.7.9.16.

Pure, sinless; विवेकेनोशतात्मना Bhāg.7.7.24; उशतीं गिरम् 4.2. 13.

Impure, obscene; वर्जयेदुशतीं वाचम् Mb.12.235.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत् अन्or उशतm. N. of a king Hariv.

उशत् mfn. ( pres. p. of वश्See. )wishing , desiring.

"https://sa.wiktionary.org/w/index.php?title=उशत्&oldid=493573" इत्यस्माद् प्रतिप्राप्तम्