यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष उ बधे, दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं- परं-सकं-सेट् ।) ह्रस्वादिः । उ ओषित्वा उष्ट्वा । ओषति । क्त्वावेट्त्वान्नेमडीश्वीत्यादिना इमो निषेधे निष्ठायां उष्टः । दहि भस्मीकरणे । इति द्बुर्गादासः ॥

उष बधे । दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं- सकं-सेट् ।) ओषति । उषितः । दहि भस्मी- करणे । इति दुर्गादासः ॥ (यथा, मनुः । ९ । २७३ । “यश्चापि धर्म्मसमयात् प्रच्युती धर्म्मजीवनः । दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्” ॥)

उषम्, क्ली, (उष + क ।) पांशुजलवणम् । इति रत्न- माला ॥

उषः, पुं, (उष + क ।) कामी । गुग्गुलुः । रात्रि- शेषः । दिनम् । इति मेदिनी ॥ (दहनबधकर्त्तरि, त्रि ।) क्षारमृत्तिका । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष¦ दाहे बधे च भ्वा॰ पर॰ सक॰ सेट्। ओषति औषीत् औषाम्बभूव आस चकार उवोष ओषित्वा। णोषितः--उषितः। उष्मा। कर्म्मणि उष्यते ओषामासे ऊषे
“ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहाम्” माघः।
“हिरण्यमायु-रन्नञ्च भूर्गौश्चाप्योषतस्तनुम्” मनुः।
“दण्डेनैव तमप्योषेत्स्वकाद्धर्म्माद्धि विच्युतम्” मनुः ओषाञ्चकार कामाग्नि-र्दशवक्त्रमहर्निशम्” भट्टिः
“चिचेत रामस्तत्कृच्छ्रमोषाञ्चक्रेशुचेश्वरः” भट्टिः तस्य
“मूत्रप्रतीघातादुष्यते चूष्यते दह्यतेपच्यते इव” सुश्रुतः।

उष¦ दाहे बधे च भ्वा॰ पर॰ सेट् उदित् सक॰ सेट्। ओषति औषीत् ओषाम् बमूव--आस--चकार उवोष। उदित्त्वात् ओषित्वा उष्ट्वा वेट्। क्त। उष्टः। ओषणः। अभि--सर्व्वतो दाहे।
“योऽभ्युष्टमिश्र इव” शत॰ ब्रा॰

११ ,

२ ,

७ ,

२३ । अभित ओषणं अभ्युष्ट सर्व्वतोदाहः तेन-भिश्र इव” भा॰। अव--अधःसन्तापनेन दाहे। अवोषः अधोभागे दग्धो अन्नभेदः अपूपादि॰। उद्--आधिक्येन दाहे।
“मा मोदोषिष्टम् मा मा हिंसिष्ट-म्” शत॰ ब्रा॰

१ ,

५ ,

१ ,

२५ ।
“युवां मामुत्कृष्टमाधि-क्येन वा उदोषिष्टं दाहं काष्टम्” भा॰। उप--सामीप्येन दाहे।
“अग्निना वा कक्षमुपोषेत्” आश्व॰गृ॰

२ ,

४ ,

९ । तमग्निभिः समुपोषेत्तदेनम्” शत॰ ब्रा॰

१२ ,

५ ,

१ ,

१३ । उपवासे च उपोषणम्। प्रति--प्रतिदाहे।
“स त्वमग्ने प्रतीकेन प्रत्योषः यातुधान्यः” ऋ॰

१० ,

११

८ ,

८ । प्रत्येकदाहे च
“प्रत्युष्टं रक्षः प्रत्युष्टाअरातयः” यजु॰

१ ,

७ ,
“प्रत्युष्टं प्रत्येकं दग्धम्” वेददी॰।

उष¦ त्रि॰ उष--क।

१ दाहके

२ सन्ध्यात्रयसमये

३ कामिनि

४ गुग्गुलौ।

५ रात्रिशेषे पु॰ मेदि॰। रात्रिशेषश्च मुहूर्त्ता-त्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्द्धोदयपर्यन्त-कालः।

६ दिवसे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष¦ r. 1st cl. (ओषति) To burn. (उ,) उषु (ओषति) To kill or injure: with प्र prefixed, this root makes प्रोषति, &c.

उष¦ m. (-षः)
1. Early morning, dawn, day-break.
2. A libidinous man.
3. Bdellium.
4. Saline earth. f. (-षा)
1. A cow.
2. Burning, scorch- ing.
3. A proper name, the wife of ANIRUDD'HA.
4. Night.
5. A pot; also उखा। ind. The end of night or day-break. E. उष् to burn, क affix and fem. do टाप्; the affix of the particle is का।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष [uṣa], a. Burning.

षः Early morning, dawn, daybreak.

A libidinous man,

Saline earth.

Bdellium.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष m. (for 2. See. s.v. )early morning , dawn , daybreak L.

उष m. bdellium

उष m. saline earth L.

उष n. fossile salt L. (See. ऊष.)

उष (for 1. See. col. 1) m. (probably for उश, fr. वश्; See. उश-दह्) , a lover L.

उष See under उष्

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Uṣa, ‘salt ground,’ occurs as a variant of Ūṣa in the Maitrāyaṇī Saṃhitā (i. 6, 3).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=उष&oldid=493583" इत्यस्माद् प्रतिप्राप्तम्