यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रः, पुं, (उष + “उषिखनिभ्यां कित्” । ४ । १६१ । इत्युणादिसूत्रेण ष्ट्रन् किच्च ।) वाह्यरथः । इति धरणी ॥ पशुविशेषः । उट् इति भाषा । तत्प- र्य्यायः । क्रमेलकः २ मयः ३ महाङ्गः ४ । इत्य- मरः ॥ दीर्घगतिः ५ बली ६ करभः ७ दासेरकः ८ धूसरः ९ लम्बोष्ठः १० रवणः ११ महाजङ्घः १२ जवी १३ जाङ्घिकः १४ दीर्घः १५ शृङ्खलकः १६ महान् १७ महाग्रीवः १८ महानादः १९ महा- ध्वगः २० महापृष्ठः २१ बलिष्ठः २२ । इति राज- निर्घण्टः ॥ दीर्घजङ्घः २३ ग्रीवी २४ धूम्रकः २५ शरभः २६ । इति जटाधरः ॥ क्रमेलः २७ कण्ट- काशनः २८ भोलिः २९ बहुकरः ३० अध्वगः ३१ मरुद्विपः ३२ वक्रग्रीवः ३३ । इति शब्दरत्नावली ॥ वासन्तः ३४ कुलनाशः ३५ । इति त्रिकाण्डशेषः ॥ कुशनामा ३६ मरुप्रियः ३७ द्विककुत् ३८ दुर्ग- लङ्घनः ३९ भूतघ्नः ४० दासेरः ४१ दीर्घग्रीवः ४२ केलिकीर्णः ४३ । इति हेमचन्द्रः ॥ (यथा मनुः ४ । १२० । “नाधीयिताश्वमारूढो न रथं न च हस्तिनम् । न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” ॥ “उष्ट्रयानं समारुह्य खरयानं तु कामतः” । इति च मनुः । ११ । २९ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्र पुं।

उष्ट्रः

समानार्थक:उष्ट्र,क्रमेलक,मय,महाङ्ग

2।9।75।1।1

उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः। करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः॥

पत्नी : उष्ट्रिका

जन्य : उष्ट्रशिशुः

 : उष्ट्रशिशुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्र¦ पुंस्त्री॰ उष + ष्ट्रन् किच्च। (उट) प्रसिद्धे पशुभेदे[Page1379-a+ 38] स्त्रियां जातित्त्वात् ङीष्।
“हस्तिगोऽश्वोष्ट्रदमकोनक्षत्रैर्यश्च-जीवति”
“नाधीयीताश्वमारूढो न रथं न च हस्तिनम्। न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” मनुः। तद्यान-निषेधमाह
“उष्ट्रयानं समारुह्य खरयानं तु कामतः। स्नात्वा तु विप्रो दिग्वामाः पाणायामेन शुध्यति” मनुः। काततः” इत्यक्त्या कर्म्मभेदे तद्याने न दोष इति सूचितम्अतएव
“उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि” पार॰गृ॰ सू॰ मन्त्रलिङ्गेन तद्यानं विहितम्। तस्य मांसंन भक्ष्यम्
“भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनूक्तेः। तेनास्य एकदन्तपङ्क्तियुक्तत्वम्।
“गौरजोमहिषः कृष्णः शूकरो गवयोरुरुः। द्विशफाः पशवश्चेमे अ-{??}ष्ट्रश्च सत्तम!” भाग॰ उक्तेः गवादयः उष्ट्रान्ता द्विशफाःइति बोध्यम्। वृथा तद्घाते दोषः
“मनुष्यमारणेक्षिप्रं चौरवत् किल्विषं भवेत्। प्राणभृसु महत्-स्वर्द्धं गोगजोष्ट्रहयादिषु” मनूक्तेः। ब्रह्महत्याशेष-पापेन तज्जातिर्भवति यथाह मनुः
“यां यां यो-निन्तु जीवोऽयं येन येनेह कर्म्मणा। क्रमशो यातिलोकेऽस्मिंस्तत्तत् सर्वं निबोधत। बहून् वर्षगणान् घोरा-न्नरकान् प्राप्य दारुणान्। संसारान् प्ततिपद्यन्ते महा-पातकिनस्त्विमे। श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षि-णाम्। चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति”। यान-हरणपापेऽप्युष्ट्रयोनिप्राप्तिमाह हृत्वेत्यनुवृत्तौ मनुः
“स्त्री-मृक्षः स्तोककोवारि, यानान्युष्ट्रः, पशूनजः। तद्बधे प्रायश्चि-त्तमाह
“हयच्छागाविकोष्ट्रेषु गर्द्दभेषु च मारणात्। प्राजा-पत्यार्द्धमेवेह प्रायश्चित्तं विधीयते” प्रा॰ वि॰ विष्णुः। तद्भ-क्षणे प्रायश्चित्तमाह भुक्त्वेत्यनुवृत्तौ प्रा॰ वि॰ शङ्खः
“गामश्वंकुञ्जरौष्ट्रौ च सर्वं पञ्चनखं तथा। क्रव्यादं कुक्कुटं ग्राम्यंकुर्य्यात् संवत्सरव्रतम्”
“अथोष्ट्रवामीशतवाहितार्थः” रघुः।
“वृतिञ्च तत्र कुर्व्वीत यामुष्ट्रोनावलोकयेत्” मनुः।
“अन्योन्यतः पथि वताबिमीतामिभोष्ट्रौ” माघः। तन्मूत्रगुणाः सुश्रु॰ उक्ताः।
“अथ मूत्राणि गोमहि-षाजाविगजहयखरोष्ट्राणां तीक्ष्णानि कटून्युष्णानि ति-क्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमि-भेदोविषगुल्मार्शौदरकुष्ठशोफारोचकपाण्डुरोगहराणिहृद्यानि दीपनानि च सामान्यतः। भवन्ति चात्र। तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु। शोधनं कफ-वातघ्नं कृमिमेदोविषापहम्। अर्शोजठरगुल्मघ्नं शोफा-रोचकनाशनम्। पाण्डुरोगहरं भेदि हृद्यं दीपनपाच-[Page1379-b+ 38] नम्”। सामान्यत उक्त्वा
“अर्शोघ्नं कारभं मूत्रमिति” विशे-षगुण उक्तः। तन्मांसगुणाःसुश्रुते उक्ताः तच्च उरभ्रशब्देदर्शितम्। तस्य ग्राम्यत्वं तत्रोक्तम्। तच्च उरभ्रशब्देदर्शितम्। किन्तु तस्यारण्यत्वमपि अतएव
“उष्ट्रमारण्य-मनु ते दिशामि” यजु॰

१३ ,

२४ , तस्यारण्यत्वमुक्तम्। तस्य त्वष्टृदेवतायै अश्वमेधे देयतोक्ता
“वृहस्पतये गवयां-स्त्वष्ट्र उष्ट्रान्” यजु॰

२४ ,

२८ , द्वित्वे गोयुगच् उष्ट्रगोयुगउष्ट्रद्वित्वे न॰ शालायां गोष्ठच्। उष्ट्रगोष्ठ उष्ट्रशालायांन॰ षट्के षड्गवच्। उष्ट्रषड्गव उष्ट्रषट्के न॰। तस्ये-दमण्। औष्ट्र तत्सम्बन्धिमांसादौ त्रि॰।
“परं चौष्ट्रंमैषं नरमहिषयोश्छागमपि वा” कर्पूरस्तवः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्र¦ m. (-ष्ट्रः)
1. A camel.
2. A cart, a vehicle of burthen. f. (-ष्ट्री or -ष्ट्रिका) An earthen vessel.
2. A she camel. E. उष् to burn, and ष्ट्रन् Una4di affix, fem. affix ङीष् or टाप् with इक् inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्रः [uṣṭrḥ], [उष्-ट्रन्-किच्च Uṇ.4.161.]

Camel; अथोष्ट्रवामी- शतवाहितार्थम् R.5.32; Ms.3.162,4.12,11.22.

A buffalo.

A bull with a hump.

A cart or carriage.

ष्ट्री A she-camel.

An earthen vessel in the shape of a camel.

Bignonia Spathacea (Mar. मेडशिंगी). [cf. Pers. ushtar; Zend ustra.] -Comp. -अक्षः A camel-eyed (horse) उष्ट्राक्षाः प्रियदर्शनाश्च सुभगाः श्वासैः सुगन्धैश्च ये; Bhoja's Śālilhotra. -कर्णिका (pl.) N. of a country or its inhabitants, in the south. -काण्डी A thistle dear to camels, Echinops echinatus (Mar. उंटकटारी). -क्रोशिन् a. making a noise like a camel.-गोयुगम् a couple of camels; यथा गोस्तद्वदुष्ट्रस्य युगं उष्ट्रगो- युगम् Mbh. on P.V.2.29. -ग्रीवः, -शिरोधरः piles.-निषदनम् A particular posture among Yogins. -पादिका Jasminum Zambac (Mar. मोगरा). -प्रमाणः A kind of fabulous eight-footed animal शरभ. -यानम् camellitter.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्ट्र m. ( उष्Un2. iv , 161 ; but probably connected with the above ) , a buffalo RV. AV. xx , 127 , 2 ; 132 , 13 VS. S3Br. AitBr.

उष्ट्र m. a camel MBh. Mn. Pan5cat. etc.

उष्ट्र m. a cart , waggon L.

उष्ट्र m. N. of an असुरHariv.

"https://sa.wiktionary.org/w/index.php?title=उष्ट्र&oldid=493599" इत्यस्माद् प्रतिप्राप्तम्