यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णकाल¦ पु॰ कर्म्म॰

६ त॰ वा। ग्रीष्मे ऋतौ।
“तक्रं नैव क्षते-दद्यात् नोष्णकाले न दुर्व्वले” सुश्रुतः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उष्णकाल/ उष्ण--काल m. the hot season Sus3r. Pan5cat. Hit.

"https://sa.wiktionary.org/w/index.php?title=उष्णकाल&oldid=245931" इत्यस्माद् प्रतिप्राप्तम्