यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊ, दीर्घोकारः । स च षष्ठस्वरवर्णः । अस्य उच्चा- रणस्थानं ओष्ठः ॥ (“उपूपध्मानीयानामोष्ठौ” । स च (द्विमात्रत्वात्) दीर्घः (त्रिमात्रत्वात्) प्लुतश्च भवति । (प्रत्येकं उदात्तानुदात्तसरितभेदात् त्रिविधोऽपि अनुनासिकानुनासिकभेदात् षड्- विधोऽपि भवति ॥ “स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्” । इति शिक्षावचनात् अस्योच्चारणे विचार आन- न्तरप्रयत्नः । विवृतं जिह्वाग्रादेः स्पर्शनाभावः । यदुक्तं तत्रैव “अचोऽस्पृष्टायणस्त्वीषत् नेम- स्पृष्टाः शलः स्मृताः” । इति ।) “शङ्खकुन्दसमाकारं ऊकारं परमकुण्डली । पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ॥ पञ्चप्राणयुतं वर्णं पीतविद्युल्लता तथा । धर्म्मार्थकाममोक्षञ्च सदा सुखप्रदायकम्” ॥ इति कामधेनुतन्त्रम् ॥ तस्य (वङ्गीयभाषायाम्) लेखनप्रकारो यथा, -- “तद्रूपाधोगता रेखा कुब्जिता वामतः शुभा” । तद्रूपा पूर्ब्बोक्तोकाररूपा । “तिष्ठन्ति तासु रेखासु यमाग्निवरुणाः क्रमात् ॥ अधोर्द्ध्वगामिनी मात्रा लक्ष्मीर्वाणी च सा स्मृता” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, -- “ऊः कण्ठको रतिः शान्तिः क्रोधनो मधुसूदनः । कामराजः कुजेशश्च महेशो वामकर्णकः ॥ अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती । विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी ॥ महाविद्येश्वरी षष्ठा षण्डोभूः कान्यकुब्जकः” । इति तन्त्रम् ॥ (मातृकान्यासेऽस्य वामकर्णे न्यस्यतया तदाख्ययाप्यभिधानम् । यथा, मातृका- न्यासमन्त्रे “उं नमो दक्षिणकर्णे ऊं नमो वाम- कर्णे” । अनुबन्धविशेषः । यथाह कविकल्पद्रुमे । “उः क्त्वावेभूस्तु वेटकः । तेन सिधू शास्त्रे इत्यस्य लुङि कृते असेधीत् असैत्सीत् इति स्यात् ॥)

ऊ, व्य, (वेञ् + क्विप् ।) वाक्यारम्भः । रक्षा । अनु- कम्पा । इति मेदिनी ॥ (सम्बोधनम् ॥)

ऊः, पुं, (अवति रक्षतीति । अव् + किप् । ज्वरत्त्वरे- त्यूट् । ६ । ४ । २० ।) महेश्वरः । इति पुरुषोत्तमः ॥ चन्द्रः । इति शब्दरत्नावली ॥ (रक्षाकर्त्तरि, त्रि ॥)

ऊम्, व्य (ऊय्यते । ऊय् + मुक् ।) रोषोक्तिः । पृच्छा । इति मेदिनी ॥ निन्दा । स्पर्द्धा । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ अव्य॰ वेञ् क्विप्।

१ सम्बोधने,

२ वाक्यारम्भे,

३ दयायां,

४ रक्षायाञ्च मेदि॰ उञः स्थाने इतौ परे अनुनासिकऊं इति आदेशे तदर्थे तस्य प्रगृह्यत्वादितौ न सन्धिः।

¦ पु॰ अवतीति अव--क्विप् ऊठ्।

१ महादेवे

२ चन्द्रे च।

३ पालके त्रि॰ शब्दरत्ना॰

¦
“ऊःकण्टकोरतिः शान्तिः क्रोधनोमधुसूदनः। कामःराजकुजेशश्च महेशोवामकर्णकः। अर्घोशीभैरवः सूक्ष्मोदीर्घषोणा सरस्वती। विलासिनी विघ्नकर्त्ता लक्षणोरूपकर्षिणी। महाविद्येश्वरी षष्ठी षण्डोभूःकान्य-कुब्जकः”।

¦
“शङ्खकुन्दसमाकारमूकारं परकुण्डलीम्। पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा। पञ्चप्राणयुतं वर्णं पीतविद्युल्लतां यथा। धर्मार्थकाममोक्षस्य सदा सुखप्रदा-यकम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊ¦ The sixth vowel of the Sanskrit alphabet, corresponding to U long, and having the sound of that letter in the word rule.

ऊ¦ ind.
1. An incipient particle.
2. An interjection of compassion.
3. Of regard. m. (ऊः) The moon. E. अव् to go, क्विप् affix, व becomes ऊ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊः [ūḥ], [अवतीति, अव-क्विप् ऊठ्]

N. of Śiva.

The moon.

A protector; cf. ऊः परेतो$ण्डजस्त्वष्टा विवस्वानग्निसारथिः । वह्निर्निशाकरः पूर्णो दरिद्री सरमा- धिपः ॥ Ek. -ind.

A particle used to introduce a subject.

An interjection of (a) calling; (b) of compassion; (c) protection.

ऊम् [ūm], ind. An interjection of (a) interrogation; (b) anger; (c) reproach, abuse; (d) arrogance; (e) envy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊ the sixth letter of the alphabet (corresponding to उlong , and having the sound of that letter in the word रुले).

ऊ ind. an interjection of calling to

ऊ ind. of compassion

ऊ ind. a particle implying promise to protect L.

ऊ ind. a particle used at the beginning of a sentence.

ऊ mfn. ( अव्Pa1n2. 6-4 , 20 ), helping , protecting L.

ऊ m. ( ऊस्)the moon L.

ऊ m. N. of शिवL.

ऊ mfn. ( वेVop. xxvi , 73 ), weaving , sewing.

"https://sa.wiktionary.org/w/index.php?title=ऊ&oldid=507776" इत्यस्माद् प्रतिप्राप्तम्