यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊकार/ ऊ--कार m. the letter or sound ऊTPra1t. VPra1t.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the fifth face of the fourteen faced god, चरिष्- णव Manu of the पीत colour. वा. २६. ३७.

"https://sa.wiktionary.org/w/index.php?title=ऊकार&oldid=493637" इत्यस्माद् प्रतिप्राप्तम्