यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊतीकस्तम्ब पु.
(ऊतीकस्य स्तम्ब) पूतिका अथवा श्वेत दुर्वा (एक घास) का तना, बौ.श्रौ.सू. 9.1.1०; 9.2.22; (प्रवर्ग्य में प्रयुक्त); द्रष्टव्य-पूतिका।

"https://sa.wiktionary.org/w/index.php?title=ऊतीकस्तम्ब&oldid=477639" इत्यस्माद् प्रतिप्राप्तम्