यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधः, [स्] क्ली, (उन्द + असुन् । ऊधसो नङिति निर्देशात् ऊधादेशः ।) आपीनम् । इत्यमरः ॥ गाइर पालान् इति भाषा । (यथा महा- भारते । चैत्ररथपर्ब्बणि । १ । १७६ । १३ ॥ (“मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्” । “यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनाम्” । इति शतपथब्राह्मणे । २ । ५ । १ । ५ ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊधः&oldid=120320" इत्यस्माद् प्रतिप्राप्तम्