यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊधन्¦ न॰ ऊषस् + पृषो॰ सस्य नः। स्त्रीपशोः दुग्धाधीरस्थाने(मेड)
“वत्सो न मातुरुप सर्ज्यूधनि” ऋ॰

९ ,

६९ ,

१ ।
“यदा पीतासो अंशवो गावो न दुह्र ऊधभिः”

८ ,

९ ,

१९ ।
“प्र धेनवः सिस्रते वृष्ण ऊध्नः” ऋ॰

८ ,

२२ ,

६ ।

"https://sa.wiktionary.org/w/index.php?title=ऊधन्&oldid=246350" इत्यस्माद् प्रतिप्राप्तम्