यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम्, व्य (ऊय्यते । ऊय् + मुक् ।) रोषोक्तिः । पृच्छा । इति मेदिनी ॥ निन्दा । स्पर्द्धा । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम् अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।4।18।1।3

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम्¦ अव्य॰ ऊय--मुक्।

१ रोषोक्तौ,

२ प्रश्ने,

३ निन्दायां,

४ स्पर्द्धायाञ्च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम् [ūm], ind. An interjection of (a) interrogation; (b) anger; (c) reproach, abuse; (d) arrogance; (e) envy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊम् ind. an interjection of anger L.

ऊम् ind. of reproach L.

ऊम् ind. of envy L.

ऊम् ind. a particle of interrogation L.

"https://sa.wiktionary.org/w/index.php?title=ऊम्&oldid=246425" इत्यस्माद् प्रतिप्राप्तम्