यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्यः, पुं, (ऊरोर्जातः । ऊरु + शरीरावयवात् यदिति यत् । वैश्यस्य ब्रह्मणः ऊरोर्जातत्वात् तथात्वम् ।) वैश्यः । इत्यमरः ॥ (यदुक्तं यजुषि । ३१ । ११ ॥ “ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः । ऊरूतदस्य यत् वैश्यः पद्भ्यां शुद्रोऽजायत” ॥ इति ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्य पुं।

वैश्यः

समानार्थक:ऊरव्य,ऊरुज,अर्य,वैश्य,भूमिस्पृश्,विश्

2।9।1।1।1

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

पत्नी : वैश्यपत्नी

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्य¦ पुंस्त्री ऊरौ भवः शरीरावयवत्वात् यत्।

१ वैश्यें त-ज्जातिस्त्रियां टाप् योपधत्वात् न ङीप्। वैश्यानांब्रह्मण ऊरुजातत्वञ्च
“ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः। ऊरू तदस्य यद्धैश्यः पद्भ्यां शूद्रो अ-मायत” यजु॰

३१ ,

११ , उक्तेः
“लोकानां स विवृद्ध्यर्थंसुखबाहूरुपादतः। ब्राह्मणं क्षत्रियं वैश्यं शूद्रञ्च निर-वर्त्तयत्” मनूक्तेश्च। तस्य वृत्तिरपि तत्रोक्ता।
“मुखबाहू-रुपज्जानां पृथक् कार्य्याण्यतन्त्रितः” इत्युपक्रम्य”
“पशूनां रक्षणं दानमिज्याध्ययनमेव च। बणिक्पथंकुमीदञ्च वैश्यस्य कृषिमेव च”।

२ ऊरुभवमात्रे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्य¦ m. (-व्यः) A man of the third cast or tribe, the merchant or hus- bandman, the Vaisya. E. ऊरु a thigh, and यत् affix; being born from the thighs of BRAHMA.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्यः [ūravyḥ], Born from the thighs, hence a वैश्य, a merchant; विप्राश्च बाहुजास्तद्वदूरव्याश्च जघन्यजाः Śiva. B.31.17.

ऊरव्यः [ūravyḥ], (-व्या f.) [ऊरु-यत्] A Vaiśya, a man of the third tribe (as born from the thighs of Brahmā or Puruṣa); cf. Ms.1.31,87.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरव्य m. " born from the thigh (of ब्रह्मा) " , a वैश्य(See. ऊरु-ज) L.

"https://sa.wiktionary.org/w/index.php?title=ऊरव्य&oldid=493650" इत्यस्माद् प्रतिप्राप्तम्