यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरीकृतः, त्रि, (ऊरी + कृ + क्त ।) अङ्गीकृतः । विस्तृतः । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरीकृत वि।

अङ्गीकृतम्

समानार्थक:ऊरीकृत,उररीकृत,अङ्गीकृत,आश्रुत,प्रतिज्ञात,सङ्गीर्ण,विदित,संश्रुत,समाहित,उपश्रुत,उपगत

3।1।108।2।1

बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते। उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरीकृत¦ mfn. (-तः-ता-तं)
1. Promised.
2. Expanded. E. ऊरी and कृत made: see उरीकृत।

"https://sa.wiktionary.org/w/index.php?title=ऊरीकृत&oldid=246447" इत्यस्माद् प्रतिप्राप्तम्