यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुः, पुं, (ऊर्णूयते आच्छाद्यते इति । ऊर्णू + (ऊर्णोतेर्नुलोपः । १ । ३१ । इति उणादिसूत्रेण कर्म्मणि कुः नुलोपश्च ।) जानूपरिभागः । उरत् इति भाषा । तत्पर्य्यायः । सक्थि २ । इत्यमरः ॥ (यथा, साहित्यदर्पणे । “भुवनत्रितये न बिभर्त्ति तुलामिदमूरुयुगं न चमूरुदृशः” । “भुजमूर्द्ध्वोरुबाहुल्यादेकोऽपि धनदानुजः” । इति रघुः । १२ । ८८ । तथा मनुः । १ । ३१ । “लोकानान्तु विवृद्ध्यर्थं मुखबाहूरुपादतः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरु पुं।

जानूपरिभागः

समानार्थक:सक्थि,ऊरु

2।6।73।1।2

सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः। गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरु¦ पु॰ ऊर्णूयते आच्छाद्यते ऊर्णु--कर्मणि कु नुलोपश्च। जानूपरिभागे तस्य वस्त्रादिभिराच्छादनीयत्वात् तथात्वम्।
“निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषुलोलचक्षुषः”
“करभकरोरुभिरूरुभिर्दधानैः” माघः।
“कदली कदली,करभः करभः करिराजकरः करिराजकरः। भुवनत्रितयेन बिभर्त्ति तुलामिदमूरुयुगं न चमूरुदृशः” प्रसन्नरा॰।
“धात्रीकराभ्यां करमोपमोरुः”
“भुजमूर्द्धोरुबाहुल्या-देकोऽपि धनदानुजः” रघुः अस्य उपमानपूर्ब्बकत्वे उत्त-रपदस्थस्य बहु॰ स॰ स्त्रियाम् ऊङ्। करभोरूः
“करभोरु!रतिप्राज्ञे द्वितीये पञ्चमेऽप्यहम्” विद्यासुन्द॰ संहितश-फलक्षणवामपूर्वकस्यापि ऊङ्। संहितोरूः सम्यघितो-रुका इत्यर्थः शफाविव संश्लिष्टौ ऊरू यस्याः शफोरूः। लक्षणयुक्तावूरू यस्याः लक्षणोरूः। वामौ मनोहरौऊरू यस्याः वामोरूः
“त्रस्यन्तो चलशफरीविघट्टितो-रुर्वामोरूरतिशयमाप विभ्रमस्य” किरा॰। सहितसह-पूर्व्वकस्यापि तादृशस्य ऊङ्। सहितौ हितयुतौ ऊरूयस्याः सहितीरूः। भारं सहेते सहावूरू यस्याः सहोरूः। ऊरौ भवः शरीराबयवत्वात् यत्। ऊरव्य ऊरुभवे वैश्येपुंस्त्री तद्भवमात्रे त्रि॰। स्वाङ्गतयाऽस्मात् निष्ठान्तात्बहु॰ स स्त्रियां ङीष्। ऊरुभिन्नी।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरु¦ m. (-रुः) The thigh. E. ऊर्णु to cover, कु aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुः [ūruḥ], m. [ऊर्णु-कर्मणि कु नुलोपश्च Uṇ.1.3]

The thigh; ऊरू तदस्य यद्वैश्यः Rv.1.9.12; Ms.1.31,87; R. 12.88; (at the end of fem. compounds the form is ˚रुः or ˚रूः, but more usually the latter; रम्भोरूः, वामोरूः करभोरु Voc.). -Comp. -अङ्गम् Fungus, mushroom. -अष्ठीवम [ऊरू च अष्ठीवन्तौ च P.V.4.77] thigh and knee.-उद्भव a. born or sprung from the thigh; ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.4. -ग्लानिः f. weakness of the thigh. -ग्रहः, -ग्राहः = ˚स्तम्भः q. v. -ज, -जन्मन्, -संभवa. sprung from the thigh. -m. a Vaiśya. -दध्न, -द्वयस, -मात्र a. as high as or reaching the thighs, knee-deep; P.5.2.37. -पर्वन् m., n. the knee. -फलकम् the thigh-bone, hip-bone; Y.3.87. -भिन्न a. having a rent in the thigh; see -न्नी f. P.IV.1.52. -स्कम्भः, -स्तम्भः paralysis of the lower extremities, rheumatism of the thigh. करिणीवोरुस्तम्भविधृता K. (-म्भा) the plantain tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरु m. [the f. may be ऊat the end of compounds in comparison Pa1n2. 4-1 , 69 ] , (fr. ऊर्णुUn2. i , 31 )the thigh , shank RV. AV. VS. TS. S3Br. MBh. Mn. etc.

ऊरु m. N. of an आङ्गिरसand author of a Vedic hymn

ऊरु m. N. of a son of मनुचाक्षुष.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of चाक्षुष Manu; wife आग्नेयी; father of six sons. Br. II. ३६. ७९, १०६-8; M. 4. ४१-3; वा. ६२. ६७, ९१, ९२; Vi. III. 1. २९.
(II)--a son of Bhauma Manu. Vi. III. 2. ४५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŪRU : A son born to Manu Cākṣuṣa by his wife Naḍvalā. Ūru had nine brothers named Pūru, Śatadyumna, Tapasvī, Satyavāk, Kavi, Agniṣṭhu, Atirātra, Sudyumna and Atimanyu. Six great sons were born to Ūru by his wife Ātreyī. They were Aṅga, Sumanas, Svāti, Kratu, Aṅgiras and Gaya. Vena was born to King Aṅga by his wife Sunīthā and the famous emperor Pṛthu was born as the son of Vena. (Agni Purāṇa, Chapter 18).


_______________________________
*4th word in left half of page 811 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरु पु.
जघन, जंघा, मा.श्रौ.सू. 2.5.2.21 (अगिन्ष्टोम स्तोत्र के गायन के बाद यजमान की पत्नी दक्षिण जघन की लम्बाई में हौज में स्थित जल को पलटती है); वह उलूखल एवं मुसल को जंघे एवं घुटनों पर रखता है (अन्त्येष्टि), शां.श्रौ.सू. 4.14.32, एक स्तोत्र के समनुदेश के लिए ‘उद्गाता’ के जंघे पर अगिन्मन्थन, ‘चतुर्थेऽरणिभ्यां मन्थनं चोद्गातुरुरौ होमः’, का.श्रौ.सू. 12.3.1०।

"https://sa.wiktionary.org/w/index.php?title=ऊरु&oldid=493652" इत्यस्माद् प्रतिप्राप्तम्