यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुः, पुं, (ऊर्णूयते आच्छाद्यते इति । ऊर्णू + (ऊर्णोतेर्नुलोपः । १ । ३१ । इति उणादिसूत्रेण कर्म्मणि कुः नुलोपश्च ।) जानूपरिभागः । उरत् इति भाषा । तत्पर्य्यायः । सक्थि २ । इत्यमरः ॥ (यथा, साहित्यदर्पणे । “भुवनत्रितये न बिभर्त्ति तुलामिदमूरुयुगं न चमूरुदृशः” । “भुजमूर्द्ध्वोरुबाहुल्यादेकोऽपि धनदानुजः” । इति रघुः । १२ । ८८ । तथा मनुः । १ । ३१ । “लोकानान्तु विवृद्ध्यर्थं मुखबाहूरुपादतः” ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुः [ūruḥ], m. [ऊर्णु-कर्मणि कु नुलोपश्च Uṇ.1.3]

The thigh; ऊरू तदस्य यद्वैश्यः Rv.1.9.12; Ms.1.31,87; R. 12.88; (at the end of fem. compounds the form is ˚रुः or ˚रूः, but more usually the latter; रम्भोरूः, वामोरूः करभोरु Voc.). -Comp. -अङ्गम् Fungus, mushroom. -अष्ठीवम [ऊरू च अष्ठीवन्तौ च P.V.4.77] thigh and knee.-उद्भव a. born or sprung from the thigh; ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री V.1.4. -ग्लानिः f. weakness of the thigh. -ग्रहः, -ग्राहः = ˚स्तम्भः q. v. -ज, -जन्मन्, -संभवa. sprung from the thigh. -m. a Vaiśya. -दध्न, -द्वयस, -मात्र a. as high as or reaching the thighs, knee-deep; P.5.2.37. -पर्वन् m., n. the knee. -फलकम् the thigh-bone, hip-bone; Y.3.87. -भिन्न a. having a rent in the thigh; see -न्नी f. P.IV.1.52. -स्कम्भः, -स्तम्भः paralysis of the lower extremities, rheumatism of the thigh. करिणीवोरुस्तम्भविधृता K. (-म्भा) the plantain tree.

"https://sa.wiktionary.org/w/index.php?title=ऊरुः&oldid=493653" इत्यस्माद् प्रतिप्राप्तम्