यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुदघ्न¦ त्रि॰ ऊरु +
“प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम” वार्त्तिकोक्तेः ऊर्द्धमाने दघ्नच्। ऊरुपर्य्यन्तोर्द्धमाना-न्विते खातादौ।
“यावानुद्वाहुःपुरुषस्तावत् क्षत्रियस्य[Page1386-a+ 38] कुर्य्यात् मुस्वदघ्न ब्राह्मणस्योपस्थदघ्नं स्त्रिया ऊरु-दघ्नं वैश्यस्याष्टीवद्दघ्नं शूद्रस्यैवंवीर्य्याह्येते” शत॰ ब्रा॰

१३ ,

८ ,

३ ,

११ ।
“ऊरुदघ्नो द्वितीयोजानुदघ्नस्तृतीयः

१२ ,

२ ,

१ ,

३ । अत्रार्थे द्वयसच् तत्परिमाणे उभयत्रस्त्रियां ङीप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुदघ्न¦ mfn. (-घ्नः-घ्ना-घ्नं) As high as the thigh. E. ऊरु and दघ्नच् affix; also ऊरुद्वयस and ऊरुमात्र, with द्वयसच् and मात्रच् affs.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुदघ्न/ ऊरु--दघ्न mf( ई)n. reaching to the thighs S3Br. xii , xiii.

"https://sa.wiktionary.org/w/index.php?title=ऊरुदघ्न&oldid=246473" इत्यस्माद् प्रतिप्राप्तम्