यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुरी, ब्य, (ऊर + रुरीक् ।) विस्तारः । अङ्गी- कारः । इति भरतो द्विरूपकोषश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुरी¦ अव्य॰ ऊय--रुरीक्।

१ अङ्गीकारे

२ विस्तारे च ऊर्यादि॰गतित्वात् कृञि स॰। ऊरुरीकृत्य। घञ्। ऊरुरी-कारः अङ्गीकारे विस्तारे च पु॰। क्त। ऊरुरीकृत अङ्गी-कृते विस्तीर्णे च त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुरी¦ ind. A particle of,
1. Promise.
2. Of expansion: see ऊररी।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुरी [ūrurī], = उररी q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुरी ind. = उररीSee.

"https://sa.wiktionary.org/w/index.php?title=ऊरुरी&oldid=246493" इत्यस्माद् प्रतिप्राप्तम्