यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुस्तम्भा, स्त्री, (ऊरुस्तम्भ इव आकृतिर्यस्याः ।) कदलीवृक्षः । इति राजनिघण्टः ॥ (कदलीशब्दे- ऽस्या गुणादयो व्याख्येयाः ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुस्तम्भा/ ऊरु--स्तम्भा f. the plantain tree L.

"https://sa.wiktionary.org/w/index.php?title=ऊरुस्तम्भा&oldid=493659" इत्यस्माद् प्रतिप्राप्तम्