यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जः [ūrjḥ], 1 N. of the month Kārtika (as giving vigour and energy); 'बाहुलोर्जौ कार्तिकिकः' इत्यमरः; ऊर्जमतङ्गजम् Śi.6.5.

Power, strength.

Procreative power.

Life, breath.

N. of the sons of हिरण्यगर्भ (reckoned among the seven Ṛiṣis of the third Manvantara).

र्जा Food ऊर्जावती (गङ्गा) Mb.13.26.84.

Strength, sap. नाप्यूर्जां बिभरामास वैदेह्यां प्रसितो भृशम् Bk.6.3.

Growth.

N. of a daughter of Dakṣa and wife of Vasiṣṭha. -र्जम् Water. -Comp. -मासः The month कार्तिक; Bhāg.12.11.44. -मेध a. Eminent intelligence, very wise; Hch.

"https://sa.wiktionary.org/w/index.php?title=ऊर्जः&oldid=246523" इत्यस्माद् प्रतिप्राप्तम्