यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जव्य [ūrjavya], a. Ved. Abounding in food or strength. सिषक्तु न ऊर्जव्यस्य पुष्टेः Rv.5.41.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जव्य mfn. abounding in strength , sappy , strengthening RV. v , 41 , 20.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ūrjavya, a word occurring only once in the Rigveda,[१] is taken by Ludwig[२] to be the name of a sacrificer. Roth,[३] however, regards the word as an adjective meaning ‘rich in strength,’ and this is the more probable interpretation.

  1. v. 41, 20.
  2. Translation of the Rigveda, 3, 155.
  3. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=ऊर्जव्य&oldid=473016" इत्यस्माद् प्रतिप्राप्तम्