यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्विन् पुं।

बलातिशयवान्

समानार्थक:ऊर्जस्वल,ऊर्जस्विन्,ऊर्जातिशयान्वित

2।8।75।2।2

सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि। ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्विन्¦ mfn. (-स्वी-स्विनी-स्वि) Very strong. n. (-स्वि) Speaking of any thing with disdain, (a figure of rhetoric.) E. ऊर्ज and विनि affix, स inserted.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्विन् [ūrjasvin], a. Mighty, strong, great; U.5.27. v. l. -नी A figure of Rhetoric, speaking of anything with contempt, description of violence.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जस्विन्/ ऊर्जस्--विन् mfn. powerful , strong , mighty Pa1n2. 5-2 , 114 MBh. etc.

ऊर्जस्विन्/ ऊर्जस्--विन् mfn. violent

"https://sa.wiktionary.org/w/index.php?title=ऊर्जस्विन्&oldid=246569" इत्यस्माद् प्रतिप्राप्तम्