यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जित¦ mfn. (-तः-ता-तं)
1. Powerful, mighty, great, excellent.
2. Exceed- ding, much. E. ऊर्ज to be strong, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जित [ūrjita], a.

(a) Powerful, strong, mighty; श्रीमदू- र्जितमेव वा Bg.1.41; मातृकं च धनुरूर्जितं दधत् R.11.64; cf. also बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः vigorous, strong (speech); Si.16.38; ऊर्जितं क्षात्रं तेजः Ve.1.13. (b) Great, large, exceeding, much; धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् Rām.5.48.25; Mv.2.13.

Distinguished, glorious, superior; excellent, beautiful; ˚श्रीः Śi.16.85; मकरोर्जितकेतनम् R.9.39;1,93; Māl.7.4.

High, noble, spirited; ऊर्जितः खलु ते कामः Rām.2. 85.2. ˚आश्रयं वचः Ki.2.1 spirited or noble.

Increased; deep, grave; अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् Ki.11.4.

तम् Strength, might.

Energy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्जित mfn. endowed with strength or power , strong , mighty , powerful , excellent , great , important , gallant , exceeding MBh. Bhag. Ragh. Hit. etc.

ऊर्जित mfn. proud , bragging

ऊर्जित n. strength , power , valour

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कार्तवीर्य Arjuna. भा. IX. २३. २७.

"https://sa.wiktionary.org/w/index.php?title=ऊर्जित&oldid=493667" इत्यस्माद् प्रतिप्राप्तम्