यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्ण्णायु¦ त्रि॰ ऊर्ण्णा--अस्त्यर्थे युस् सित्त्वात् भत्वाभावेन नआतो लोपः।

१ ऊर्ण्णाविशिष्टे
“हंसमूर्ण्णायुं वरुणस्यनाभिम्” यजु॰

१३ ,

५०
“ऊर्ण्णायुमूर्णावन्तम्” वेददी॰।

२ गन्धर्वभेदे
“ऊर्ण्णायुश्चित्रसेनश्च हाहा हुहूश्च भारत!हरिवं॰

१२

८ अ॰
“बहुभिः सह गन्धर्वैः प्रागास्वतच तुम्बरुः। महाश्रुतिश्चित्रशिरा ऊर्ण्णायुतनयस्त{??}” भा॰

२६

१ अ॰।
“सोमदा नाम गन्धर्वी उर्ण्णायुदु हताऽ-भवत्” रामाय॰।

"https://sa.wiktionary.org/w/index.php?title=ऊर्ण्णायु&oldid=246692" इत्यस्माद् प्रतिप्राप्तम्