यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्दरः, पुं, (ऊर्जेन बलेन दृणाति विदारयति । ऊर्ज + दॄ + “ऊर्जिदृणातेरलचौ पूर्ब्बपदान्त्यलो- पश्च” । ५ । ४० । उणादिसूत्रेण अल् अत् बा । स्वरभेदार्थं प्रत्ययद्वयम् ।) शूरः । राक्षसः । इत्यु- णादिकोषः ॥ (कुसूलम् । धान्याद्याधारः । यथा, ऋग्वेदे । ३ । १४ । ११ ॥ “ऊर्द्दरं पृणता यवेनेद्धम्” । “ऊर्द्दरं कुसूलम्” इति भाष्यम् ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्दर¦ न॰ ऊर्ज्जा बलेन दृणाति दृ--
“ऊर्ज्जि दृणातेर-लचौ पूर्ब्बान्त्यलोपश्च” उणा॰ अल् अच् वा ऊर्ज्जो-ऽन्त्यलोपश्च

३ त॰।

१ शूरे

२ राक्षसे च उज्ज्वल॰। उद्दीर्ण्णम् पूर्ण्णम् उद् दृ--अच् वृषो॰ उद ऊरादेशः। धान्याधारभेदे कुसूले माधवः।
“ऊर्द्दरं पृणता यवेनेद्धम्” ऋ॰

३ ,

१४ ,

११ । उद्दीर्णम् ऊर्द्दरं कुसूलम्” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्दर¦ m. (-रः)
1. A hero, a champion.
2. A Rakshasa, a goblin or fiend. E. ऊर्ज to be strong, दरल Una4di affix; ज is dropped.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्दर&oldid=246718" इत्यस्माद् प्रतिप्राप्तम्