यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धथा¦ अव्य॰ उद्ध + बा॰ थाल्। ऊर्द्ध्वप्रकारे उर्द्ध इत्यर्थे च
“प्र श्मश्रु दोधुवदूर्ध्वथाऽभूत्” ऋ॰

१० ,

२३ ,

१ ।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धथा&oldid=246762" इत्यस्माद् प्रतिप्राप्तम्